SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ २० ५ १० १५ ठाणं सुत्ते बीए अज्झयणे बिट्ठाणे [सू० ६८ ६८. 'नेरइया दुंगतिया दुयागतिया पन्नत्ता, तंजहा - नेरइए नेरइएसु उववज्जमाणे मणुस्सेहिंतो वा पंचेंदियतिरिक्खजोणिएहिंतो वा उववज्जेज्जा, से चेव णं से नेरइए रैंइयत्तं विप्पजहमाणे मणुस्सत्तए वा पंचेंदियतिरिक्खजोणियत्ताए वा गच्छेजा । एवं असुरकुमारों वि, णवरं से चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मणुस्साए वा तिरिक्खजोणियत्ताँए वा गच्छिना, एवं सव्वदेवा । पुढविकाइया दुगतिया दुयागतिया पन्नत्ता, तंजहा — पुढ विकाइए पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा णोपुढविकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविर्काइए पुढ विकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा णोपुढविकाइयत्ताए वा गच्छेजा, एवं जाव मणुस्सा | ६९. दुविहा रैतिया पन्नत्ता, तंजहा - भवसिद्धिया चेव अभवसिद्धिया चेव, जाव वेमाणिया १ । दुविहा नेरइया पन्नत्ता, तंजहा - अणंतरेववन्नगा चैव परंपरोववन्नगा चेव, जाव वेमाणिया २ | दुविहा "रतिया पन्नत्ता, तंजहा - गतिसमावन्नागा चैव अगतिसमावन्नगा चेव, जाव वेमाणिया ३ | दुविधा नेरइया पन्नत्ता, तंजहा - पढम सँम ओववन्नगा चेव अपढमसमओववन्नगा चेव, जाव वेमाणिया ४ | निर्देशं विमुच्य मनुष्यसूत्रे 'इह' इत्येवं निर्दिशति स्म । अत एवाह - मणुस्सवज्जा सेसा एक्कगम त्ति, शेषाः व्यन्तर-ज्योतिष्क- वैमानिका एकगमाः तुल्याभिलापाः । ननु प्रथमसूत्रे एव ज्योतिष्कवैमानिक- देवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तद्भणनेनेति ? उच्यते - तत्रानुष्ठान फलदर्शनप्रसङ्गेन भेदतश्वोक्तत्वात्, इह तु दण्डकक्रमेण सामान्यतश्वोक्तत्वादिति न दोषः, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति ” – अटी ० ॥ " १. नेरतिता पा० ला० ॥। २. मु० विना दुगतिगा जे० । दुगतिता पा० ला०। दृश्यतां स० ६६६ ॥ ३. रतियत्तं मु० विना ॥ ४ ताते मु० विना सर्वत्र ॥ ५. राण वि मु० अटी० विना सर्वत्र । " एवं असुरकुमारा वित्ति नारकवद् वक्तव्या इत्यर्थः ” – अटी० ॥ ६. मु० विना सर्वत्र ॥ ७ ताते जे० मु० विना सर्वत्र ॥ ८ कातिते मु० विना सर्वत्र ॥ एवमेभिरेव अप्कायिकादयो ९. ताते जे० मु० विना ॥ १०. “ एवं जाव मणुस्स ति ( अप्कायादयो - प्र०) मनुष्यावसानाः पृथिवी कायिकस्थानेऽप्कायादिव्यपदेशं कुर्वद्भिरभिधातव्याः ” अटी० ॥ ११. नेरइया मु० ॥ १२. णेरड्या जे० मु० । एवमग्रेऽपि ॥ १३. 'समावन्नगा जे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy