SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ समवायंगसुन्ते दट्ठाणं । [२] देस नक्खत्ता नाविद्धिकरा पण्णत्ता, तंजहा मिगसिर अद्दा पूसो, तिण्णि य पुंव्वाइं मूलमस्सेसा । हत्थो चित्ता य तहा, दस 'विद्धिकराई नाणस्स ॥ ३॥ अकम्मभूमियाणं मणुयाणं दसविहा रुक्खा उवभोगत्तात्ते उवत्थिया ५ पण्णत्ता, तंजा ३४४ १० १५ मत्तं गया य भिंगा, तुडियंगा दीव जोइ चित्तंगा । चित्तरसा मणिगंगा, गेहागारा अँनियणा य ॥ ४ ॥ [३] ईमीसे [णं] रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं जहण्णेणं दस वाससहस्साइं ठिती पण्णत्ता । इसे णं रयणपभाए पुढवीए अत्थेगतियाणं नेरइयाणं दस पलिओवमाइं ठिती पण्णत्ता । पण्णत्ता । [सू० १० चउत्थीए पुढवीए दस निरयावास सतसहस्सा पण्णत्ता । चउत्थीए पुढवीए [नेरइयाणं ] उक्कोसेणं दस सागरोवमाई ठिती पण्णत्ता । पंचमाए पुढवीए [नेरइयाणं ] जहण्णेणं दस सागरोवमाई ठिती असुरकुमाराणं देवाणं जहण्णेणं दस वाससहस्साइं ठिती पण्णत्ता । असुरिंदवज्जाणं भोमेज्जाणं देवाणं जहणणेणं दस वाससहस्साइं ठिती Jain Education International पण्णत्ता । 66 १. दृश्यर्ता स्थानाङ्गे सू० ७८१ ॥ २. बुद्धि मु० ॥ ३. पुब्वा य मु० ॥ ४. बुद्धि जे० मु० । वुड्डि° हे २ ला १ ॥ ५. भूमयाणं जे० हे २T | 'अकर्मभूमि ( म - हे ० ) कानां भोगभूमिजन्मनाम् " - अटी० ॥ ६. दृश्यतां स्थनाङ्गे सू० ७६६ ।। ७. अणिगिणा मु० । अणिगणा जे० ला १ । अनगिणा हे २ T। “अणियण (अणिगिण - मु० ) ति अननत्वं सवस्त्वम्, तद्धेतुत्वादनमा इति " - अटी० ॥ ८. इत आरभ्य ' इमीसे रयण अत्थे जहणेणं स वाससहस्सातिं ठिती पं इमीले णं रयण अरथे दस पलि चउरथी पुढवीए दस निरयावाससतसहस्सा पं चउत्थीए पुढवीए उ दस सागरोवम पंचमाए पुढवी जह दस साग असुरकुमाराणं देवाणं जह दस वाससहस्सातिं असुरिंदवज्जाणं भोमेज्जाणं देवाणं दस वाससह ज असुरकुमार अत्थे दस पलितो बादरवणप्फतिकावियाणं उ दस वाससह वाणमंतराणं जह दस बास सोहम्मीसाणेसु क अत्थे दस पलितो बंभलोए कप्पे देवाणं उ दस साग लंतए कप्पे 'देवाणं जह दस साग' ईदृशः संक्षिप्तः पाठो हस्तलिखितादर्शेषु विद्यते ॥ ९. पंचमीए मु० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy