SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३२२ ठाणंगसुत्ते दसमं अज्झयणं 'दसटाणं'। [सू०७८३ अणंता पण्णत्ता, एवं वन्नेहिं गंधेहिं रसेहिं फासेहिं, दसगुणलुक्खा पोग्गला अणंता पण्णत्ता॥ ॥ दसट्टाणं समत्तं ॥ छ ॥ संमत्तं च ठाणमिति ॥ १. तुलना-सू० २८, १२६, ५४०॥ २. दसट्टाणं समत्तं ॥ छ॥-जे. मध्ये नास्ति ॥ ३. सम्मत्तं जे० मु०॥ ४. मिति । ग्रंथाग्रं षटत्रिंशच्छतानि किंचिदधिकानि अंकतोऽपि ३६००॥ळ॥छ॥छ॥छ ।-पा०। इतः परं पा० मध्ये लेखकप्रशस्तिर्वर्तते, अस्मिन्नेव पत्रे पङ्क्तित्रयं विद्यते, किन्तु सम्यक् पठितुं न शक्यते, केवलम् “अस्तिश्री..."सुगुरुगिरि लसल्लब्धधर्म ....." श्री अंबाभिधानः शुभफलकलितः ....." सुसाधुचरणाम्भोजद्वयी..." पङ्कजवनप्रद्योतनश्रीभृतः भार्या' इत्यादीनि कतिपयान्येव अक्षराणि पठ्यन्ते। मिति । ग्रंथानं सप्तत्रिंशच्छतानि किंचिदधिकानि, अंकतोऽपि ग्रंथाग्रं ३७५० । शुभं भवतु श्रीसंघस्य मंगलमस्तु॥ श्रीः॥ छ ।-जे० । मिति ॥ छ ॥ शुभं भवतु ॥ श्री ॥ यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १॥ संवत् १५५३ वर्षे ज्येष्ठमासे शुक्लपक्षे षष्ठम्यां तिथौ श्रीमत्तपागच्छे गच्छनायकश्रीहेमविमलसूरिप्रसादात् ज्योतिश्री पीतांबरलिखितं ॥ श्री॥-ला.। (ग्रंथामं ३७००)-मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy