SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ६८०] नवमं अज्झयणं 'नवट्ठाणं'। २७३ एते ते नव निहओ, पभूतधणरयणसंचयसमिद्धा। जे वसमुवगच्छंती, सव्वेसिं चक्कवट्टीणं ॥१३०॥ ६७४. णव विगतीतो पन्नत्ताओ तंजहा-खीरं, दधि, णवणीतं , सप्पिं, तेलं, गुलो, महुं, मजं, मंसं। ६७५. णवसोतपरिस्सवा बोंदी पण्णत्ता, तंजहा—दो सोत्ता, दो णेत्ता, ५ दो घाणा, मुंह, पोसए, पाऊ। ६७६. णवविधे पुन्ने पन्नते, तंजहा–अन्नपुन्ने, पाणपुन्ने, वत्थपुन्ने, लेणपुन्ने, सयणपुन्ने, मणपुन्ने, वतिपुन्ने, कॉयपुन्ने, नमोक्कारपुन्ने । ६७७. णव पावस्सायतणा पन्नता, तंजहा-पाणातिवाते, मुसावाते जाव परिग्गहे, कोहे, माणे, माया, लोभे । ६७८. नवविधे पावसुयपसंगे पन्नत्ते, तंजहाउप्पाते निमित्ते मंते आंतिक्खिते "तिगिच्छिते । कला आवरणे अन्नाणे, मिच्छापावतणे ति त ॥ १३१ ॥ ६७९. नव उणिता वत्थू पन्नत्ता, तंजहा"संखाणे निमित्ते कातिते, पोराणे पौरिहत्थिते । परपंडितते वाति, भूतिकम्मे "तिगिच्छिते ॥१३२ ॥ ६८०. समणस्स णं भगवतो महावीरस्स णव गणा होत्था, तंजहा १. निहतो पा० ला.। निहिणो जे०॥ २. चतस° पा०॥ ३. सोया क० ॥ ४. मुहे जे० ॥ ५. पोसहे पा०। पासे जे०। पोसे मु०। "पोसए त्ति उपस्था"-अटी.॥ ६. पायू क०॥ ७. कात जे० पा० ॥ ८. "उपाए. सिलोगो"-अटी० ॥ ९. आतिक्खित्ते पा। "माइक्खिए ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोण्डयो बधिरा इति लोकप्रतीताः"-अटी.॥ १०. तिगिन्छए मु०। “चै कित्सिकम् आयुर्वेदः"-अटी० ॥ ११. नाणे मु०॥ १२. “संखाणे० सिलोगो"-अटी० ॥ १३. परहत्थिते जे० । “पारिहथिए त्ति प्रकृत्यैव दक्षः"-अटी० ॥ १४. परपंडियए धाती दूति' क० । परपंडिते वातित भतिजे. मु०। परपंडितते वातिते भूतिला० । “परः प्रकृष्टः पण्डितः परपण्डितो बहुशास्त्रज्ञः, परो वा मित्रादिः पण्डितो यस्य स तथा....."वादी वादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म, तत्र निपुणः" -अटी.॥ १५. तिगिच्छते जे. मु०॥ का. १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy