SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २७२ ठाणंगसुत्ते [सू० ६७३वत्थाण य उप्पत्ती, 'निप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोव्वाण य, सव्वा एसा महापउमे ॥ १२२ ॥ काले कालण्णाणं, भव्वपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य, तिन्नि पयाए हितकराई ॥ १२३॥ लोहस्स य उप्पत्ती, होइ महाकाले आगराणं च । रुप्पस्स सुवन्नस्स य, मणि-मोत्ति-सिल-प्पवालाणं ॥१२४॥ जोधाण य उप्पत्ती, आवरणाणं च पहरणाणं च । सव्वा य जुद्धनीती, माणवते दंडनीती य ॥१२५॥ नट्टविहि नाडगविही, कव्वस्स चउँव्विहस्स उप्पत्ती। संखे महानिहिम्मी, तुडियंगाणं च सव्वेसिं ॥१२६ ॥ चक्कट्ठपतिट्ठाणा, अट्ठस्सेहा य नव य विक्खंभे । बारस दीहा मंजूससंठिता जह्नवीय मुहे ॥१२७॥ वेरुलियमणिकवाडा, कणगमया विविधरतणपडिपुण्णा। ससिसूरचक्कलक्खण, अणुसमजुगबाहुवतणा त ॥१२८॥ पलिओवमट्टितीता, णिधिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा, अक्किन्जा औहिवच्चं च ॥१२९ ॥ १. निप्पत्ती मु०॥ २. रंगाण त धोवाणं त सव्वा पा०। रंगाण य धोयाण (धोवाणं ला०) य सव्वा मु० ला। रंगाणं य धोया(वा-ला ४)णं सव्वा जे० ला ४, ५। “रङ्गाणां रजवतां रक्तानामित्यर्थः धौतानां शुद्धस्वरूपाणाम्"-अटी०। रंगाण य धाऊण य-प्रवचनसा० । "राणां मजिष्ठा-कृमिराग-कुसुम्भादीनां धातूनां च लोहताम्रादीनाम् , धोव्वाण य त्ति पाठे तु सवर्षों वस्त्रादिप्रक्षालनविधीनाम्" इति प्रवचनसारोद्धारवृत्तौ पृ. ३५२॥ ३. अत्र ‘तिसु वि वसेसु, तिसु वि वासेसु, तिसु वि कालेषु' इति त्रयः पाठभेदाः प्रवचनसारोद्धारे वर्तन्ते॥ ४. कम्माणं तिन्नि पताए पा० ला०। कम्माणं तिनि य पयाए जे०। “तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः । एतानि च त्रीणि कालज्ञान-शिल्प-कर्माणि प्रजाया लोकस्य हितकराणि"-अटी०॥ ५. लोगस्स जे०॥ ६. नट्टविही जे० मु.। अट्टविहि नाडुगविही पा० ॥ ७. °विधस्स पा० ला०॥ ८. निहमी पा० ॥ ९. क. विना °वीत पा० । °वीते ला० । °वीइ जे०। वीई मु०॥ १०. अणुसमवयणोषवत्ती या, अणुवमवयणोववत्तीया, अणुसमयचयणोववत्तीया इति त्रयः पाठभेदाः प्रवचनसारोद्धारे॥ ११. भग्गिवा जे०। “अक्रेयाः"अटी०॥ १२. क. विना-आधिवच्च वा पा०। आहिवच्चा वा मु० ला०। आहितचा वा जे०। “माधिपत्यं च स्वामिता च तेष 'येषां देवानाम' इति प्रक्रमः" अटी०॥ आहिवच्चाय-प्रवचनसा। “आधिपत्याय आधिपत्यनिमित्तमकेयाः, न तेषामाधिपत्यं क्रयेण लभ्यमिति भावः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy