SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ ६४२ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् बोधिसत्तस्सेव सतो सेता किमी कण्हसीसा पादेहि उत्सक्कित्वा अग्गनखतो यावे जाणुमण्डला पटिच्छादेसुं। तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं ततियो महासुपिनो पातुरहोसि । पुन च परं मिक्खवे तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सत्तो चचारो सकुणा नानावण्णा चतूहि दिसाहि आगन्त्वा पादमूले निपतित्वा सब्बसेता सम्पजिंसु । तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुन्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं चतुत्थो महासुपिनो पातुरहोसि । पुन च परं, भिक्खवे, तथागतो अरहं सम्मासम्सुद्धो पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तो व समानो महतो मीळ्हपब्बतस्स उपरूपरि चङ्कमति अलिप्पमानो मीळ्हेन। तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं पञ्चमो महासुपिनो पातुरहोसि। यम्पि, मिक्खवे, तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो अयं महापथवी महासयनं अहोसि, हिमवा पब्बतराजा बिब्बोहनं अहोसि, पुरत्यिमे समुद्दे वामो हत्थो ओहितो अहोसि, पच्छिमे समुद्दे दक्खिणो हत्यो ओहितो अहोसि, दक्खिणे समुद्दे उभो पादा ओहिता अहेसुं; तथागतेन, भिक्खधे, अरहता सम्मासम्बुद्धेन अनुत्तरा सम्मासम्बोधि अभिसम्बुद्धा । तस्सा अमिम्बोधाय अयं पठमो महासुपिनो पातुरहोसि।। "यम्पि, भिक्खवे, तथागतस्स अरहतो सम्मासम्बद्धस्स पुब्बेव सम्बोधा अनभिसम्बद्धस्स बोधिसत्तस्सेव सतो तिरिया नाम तिणजाति नामिया उग्गन्त्वा नम आहच्च ठिता अहोसि; तथागतेन, मिक्खवे, अरहता सम्मासम्बुद्धेन अरियो अङ्गिको मग्गो अभिसम्बुज्झित्वा याव देवमनुस्सेहि सुप्पकासितो। तस्स अभिसम्बोधाय अयं दुतियो महासुपिनो पातुरहोसि । ___यम्पि, मिक्खवे, तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनमिसम्बुद्धस्स बोधिसत्तस्सेव सतो सेता किमी कण्हसीसा पादेहि उस्सक्कित्वा याव जाणुमण्डला पटिच्छादेसुं; बहू , भिक्खवे, गिही ओदातवसना तथागतं पाणुपेता, सरणं गता। तस्स अभिसम्बोधाय अयं ततियो महासुपिनो पातुरहोसि। यम्पि, भिक्खवे, तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो चत्तारो सकुणा नानावण्णा चहि दिसाहि आगन्त्वा पादमूले निपतित्वा सब्बसेता सम्पजिंसु चत्तारोमे, भिक्खवे, वण्णा खत्तिया ब्राह्मणा वेस्सा सुद्दा ते तथागतप्पवेदिते धम्मविनये अगारस्मा भनगारियं पन्बजित्वा अनुत्तरं विमुत्तिं सच्छिकरोन्ति। तस्स अभिसम्बोधाय अयं चतुत्थो महासुपिनो पातुरहोसि। यम्पि, भिक्खवे, तथागतो अरहं सम्मासम्बुद्धो पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तो व समानो महतो मीहपब्बतस्स उपरूपरि चङ्कमति अलिप्पमानो मीळ्हेन; लाभी, भिक्खवे, तथागतो चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं, तं तथागतो अगथितो अमुच्छितो अनझोपनो आदीनवदस्सावी निस्सरणपओ परिभुजति । तस्स अभिसम्बोधाय अयं पञ्चमो महासुपिनो पातुरहोसि । तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो इमे पञ्च महासुपिना पातुरहेसु ति" इति अंगुत्तरनिकाये ५/२०१६ । पृ० ४८०-४८२ ।। पृ. ३१० ५० ५ दसविधे बले. "तुला-" सत्तिमानि, भिक्खवे, बलानि। कतमानि सत्त ? सद्धाबलं विरियबलं ओत्तप्पबलं सतिबलं समाधिबलं पञ्जाबलं । कतमं च, मिक्खवे, सद्धाबलं ? इध, भिक्खवे, अरियसावको सद्धो होति, सद्दहति तथागतस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy