SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला। बोधि—'इति पि सो भगवा अरहं सम्मासम्बुद्धो विजाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा' ति। इदं वुच्चति, भिक्खवे, सद्धाबलं । कतम च, भिक्खवे, विरियबलं ? इध, मिक्खवे, अरियसावको आरद्धविरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरकमो अनिक्खित्तधुरो कुसलेसु धम्मेसु । इदं वुच्चति, भिक्खवे, विरियबलं । कतमं च भिक्खवे, हिरीबलं १ इध, भिक्खवे, अरियसावको हिरीमा होति, हिरीयति कायदुचरितेन वचीदुचरितेन मनोदुचरितेन, हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया । इदं वुच्चति, भिक्खवे, हिरीबलं। कतमं च, भिक्खवे, ओतप्पबलं १ इध, मिक्खवे, अरियसावको ओतप्पी होति, ओत्तप्पति कायदुचरितेन वचीदुच्चरितेन मनोदुच्चरितेन, ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया। इदं बुच्चति, भिक्खवे, ओतप्पबलं। कतमं च, भिक्खबे, सतिबलं ? इध भिक्खवे, अरियसावको सतिमा होति परमेन सतिनेपक्केन समन्नागतो चिरकतं पि चिरभासितं पि सरिता अनुस्सरिता । इदं, वुच्चति, भिक्खवे, सतिबलं । कतमं च, भिक्खवे, समाधिबलं ? इध, भिक्खवे, अरियसावको विविच्चेव कामेहि...पे०...चतुत्थं झानं उपसम्पज्ज विहरति । इदं वुच्चति, भिक्खवे, समाधिबलं । कतमं च, भिक्खवे, पञ्जाबलं ? इध, भिक्खवे, अरियसावको पञवा होति उदयस्थगामिनिया पञआय समन्नागतो अरियाय -निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया। इदं वुच्चति, भिक्खवे पञआबलं । इमानि खो भिक्खवे, सत्त बलानी ति।। सद्धाबलं विरियं च, हिरी ओत्तप्पियं बलं । सतिबलं समाधि च, पञ्जा वे सत्तमं बलं॥ एतेहि बलवा भिक्खु, सुखं जीवति पण्डितो । योनिसो विचिने धम्म, पञआयत्यं विपस्सति ॥ पज्जोतरसेव निब्बानं, विमोक्खो होति चेतसो ति ॥” इति अंगुत्तरनिकाये ७१।४ पृ० १५३-१५२॥ __ "भगवा ते लिच्छवी एतदवोच-"काय नुत्थ, लिच्छवी, एतरहि कथाय सनिसिना, का च पन वो अन्तराकथा विप्पकता"ति? __ इध, भन्ते, अम्हाकं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि-'पञ्चन्नं रतनानं पातुभावो दुल्लभो लोकस्मि । कतमेस पञ्चन्नं १ हत्थिरतनस्स पातुभावो दुल्लभो लोकस्मि, अस्सरतनस्स पातुभावो दुल्लभो लोकस्मि, मणिरतनस्स पातुभावो दुल्लभो लोकस्मि, इस्थिरतनस्स पातुभावो दुल्लभो लोकस्मि, गहपतिरतनस्स पातुभावो दुल्लभो लोकस्मि । इमेसे पञ्चनं रतनानं पातुभावो दुल्लभो लोकस्मि' ति। कामाधिमुत्तानं वत, भो, लिच्छवीनं कामयेव आरम्भ अन्तराकया उदपादि । पञ्चनं, लिच्छवी, रतनानं पातुभावो दुल्लभो लोकस्मि । कसमेस पञ्चन्नं १ तथागतस्स अरहतो सम्मासम्बुद्धस्स पातुभावो दुल्लभो लोकरिम, तथागतप्पवेदितस्स धम्मविनयस्स देसेता पुग्गलो दुल्लभो लोकस्मि, तथागतप्पवेदितस्स धम्मविनयस्स देसितस्स विज्ञाता पुग्गलो दुल्लभो लोकस्मिं, तथागतप्पवेदितस्स धम्मविनयस्स देसितस्स विनाता धम्मानुधम्मप्पटिपन्नो पुग्गलो दुल्लभो लोकस्मि, कतञ्जु कतवेदी पुग्गलो दुल्लभो लोकरिम । इमेस खो, लिच्छवी, पञ्चनं रतनानं पातुभावो दुल्लभो लोकस्मि ति ।" इति अंगुत्तरनिकाये ५११५ ३। पृ०४२०॥ पृ० ३२० ५० ४ इत्थीतित्थं । तुला-"२ 'अट्ठानमेत, भिक्खवे, अनवकासो यं इत्थी भरहं अस्स सम्मासम्बुद्धो । नेतं ठानं विज्जति । ठानं च खो, एतं, भिक्खवे, विजति यं पुरिसो भरहं अस्स सम्मासम्बुद्धो । ठानमेतं विजती ति । ३ अट्ठानमेतं, भिक्खवे, अनवकासो यं इत्थी राजा अस्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy