SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् चकवत्ती। नेतं ठानं विजति । ठानं च खो एतं, भिक्खवे, विजति यं पुरिसो राजा अस्स चकवत्ती। ठानमेतं विजतीति ।" इति भङ्गुत्तरनिकाये १ । १५।२। पृ० २९॥ पृ० ३९२ पं०८ बुद्धातिसेसा । तुला-"चत्तारोमे, भिक्खवे, अच्छरिया अन्भुता धम्मा राजे चक्कवत्तिम्हि । कत्तमे चत्तारो? सचे भिक्खवे, खत्तियपरिसा राजानं चक्कबत्तिं दस्सनाय उपसङ्कमति, दस्सनेन पि सा अत्तमना होति । तत्र चे राजा चक्कवत्ती भासति, भासितेन पि सा अत्तमना होति । अतित्ता व, भिक्खवे, खत्तियपरिसा होति, अथ राजा चक्कवत्ती तुण्ही भवति । सचे, भिक्खवे, ब्राह्मणपरिसा राजानं चक्कवत्तिं दस्सनाय उपसङ्कमति, दस्सनेन पि सा अत्तमना होति ।...... __ सचे, भिक्खवे, गहपतिपरिसा राजानं चक्कवत्ति दस्सनाय उपसङ्कमति, दस्सनेन पि सा अत्तमना होति ।...... सबे, भिक्खवे, समणपरिसा राजानं चक्कवत्ति दस्सनाय उपसङ्कमति, दस्सनेन पि सा अचमना होति ।......इमे खो, भिक्खवे, चत्तारो अच्छरिया अन्भुता धम्मा रज्ञ चक्कवत्तिम्हि।" इति अंगुत्तरनिकाये ४।१३।१०।पृ० १३९-१४०॥ पृ० ३९३ पं० ५ जोयणनीहारी सरो...। तुला-"आयस्मा आनन्दो भगवन्तं एतदवोचसम्मुखामेतं, भन्ते, भगवतो सुतं सम्मुखा पटिग्गहितं-'भगवतो, आनन्द सिखिस्स अभिभू नाम साबको ब्रह्मलोके ठितो सहस्सिलोकधातुं सरेन विज्ञापेसी' ति। भगवा पन, भन्ते, अरहं सम्मासम्बुद्धो कीवतकं पहोति सरेन विज्ञापेतुं ति ? सुता ते, आनन्द, सहस्सी चूळनिका लोकधात् ति ? एतस्स, भगवा, कालो; एतस्स, सुगत, कालो! यं भगवा भासेय्य । भगवतो सुत्वा भिक्ख धारेस्सन्ती ति। तेनेहानन्द, सुगाहि, साधुकं मनसि करोहि; भासिस्सामी ति । “एवं, भन्ते" ति खो आयस्मा आनन्दो भगवतो पचस्सोसि । भगवा एतदवोच-यावता, आनन्द, चन्दिमसुरिया परिहरन्ति, दिसा भन्ति विरोचना, ताव सहस्सधा लोको। तस्मि सहस्सधा लोके सहस्सं चन्दानं, सहस्सं सुरियानं, सहस्स सिनेरुपबतराजानं, सहस्सं जम्बुदीपानं, सहस्सं अपरगोयानानं, सहस्सं उत्तरकुरूनं, सहसं पुब्बविदेहानं, चत्वारि महासमुद्दसहस्सानि, चतारि महाराजसहस्सानि, सहस्सं चातुमहाराजिकानं, सहसं तावतिसानं, सहस्से यामानं, सहस्सं तुसितानं, सहस्सं निम्मानरतीनं, सहस्सं परनिम्मितवसवत्तीनं, सहस्से ब्रह्मलोकान-अयं बुञ्चतानन्द, सहस्सी चूळनिका लोकधातु।। .. यावतानन्द, सहस्सी चूळनिका लोकधातु ताव सहस्सधा लोको। अयं वुच्चतानन्द, द्विसहस्सी मज्झिमिका लोकधातु। यावतानन्द, द्विसहस्सी मज्झिमिका लोकधातु ताव सहस्सधा लोको। अयं वुच्चतानन्द, तिसहस्सी महासहस्सी लोकधातु। __ आकलमानो, आनन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं सरेन विज्ञापेय्य, यावता पन आकलेय्या ति। ___ यथा कथं पन, भन्ते, भगवा तिसहस्सिमहासहस्सिलोकधातुं सरेन विआपेय्य, यावता पन आकलेय्या ति ? इधानन्द, तथागतो तिसहस्सिमहासहस्सिलोकधातुं ओभासेन फरेय्य । यदा ते सत्ता तं आलोकं सञ्जानेय्युं, अथ तथागतो घोस करेय्य सद्दमनुस्सावेय्य । एवं खो, आनन्द, तथागतो तिसहस्सिमहा. सहस्सिलोकधातुं सरेन विआपेय्य, यावता पन आकङ्ग्रेच्या ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy