SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ बौद्ध पालित्रिपिटकतुला । ६४५ एवं वृत्ते आयस्मा आनन्दो आयस्मन्तं उदायिं एतदवोच - " लाभा वत मे, सुलद्धं वत मे, यस्स मे सत्था एवं महिद्धिको एवंमहानुभावो " ति । एवं वुत्ते आयस्मा उदायी आयस्मन्तं आनन्दं एतदवोच " किं तुम्हेत्थ, आवुसो आनन्द, यदि ते सत्था एवंमहिद्धिको एवंमहानुभावो" ति ? एवं वृत्ते भगवा आयस्मन्तं उदायिं एतदवोच - "मा हेवं, उदायि, मा हेवं, उदायि । सचे, उदायि, आनन्दो अवीतरागो कालं करेय्य, तेन चित्तप्पसादेन सत्तक्खत्तुं देवेसु देवरज्जं कारेय्य, सत्तक्खत्तुं इमस्मियेव जम्बुदीपे महारनं कारेय्य । अपि च, उदायि, आनन्दो दिछेव धम्मे परिनिब्बायिस्सती ति । ” इति अंगुप्तरनिकाये ३|८|१०| पृ० २१०-२११ ॥ पृ० ६२ पं० १२ तिविहा बुद्धा । तुला - "द्वेमे, भिक्खवे, बुद्धा । कतमे द्वे १ तथागतो च अरहं सम्मासम्बुद्धो, पचेकबुद्धो च । इमे खो, भिक्खवे, द्वे बुद्धा " ति । " इति अङ्गुत्तरनिकाये २२६|५|पृ० ७२ ॥ पृ० १७३ पं० ४ पंचाणुव्वता । तुला - " यतो खो, महानाम, उपासको पाणातिवाता पटिविरतो होति, आदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादाना पटिविरतो होति, एतावता खो, महानाम, उपासको सीलवा होती” ति" इति अन्तरनिकाये ८|३|५| पृ० ३२४ ॥ पृ० १९५ पं० १९ पंच गतीतो...। तुला - “पञ्च खो इमा, सारिपुत्त, गतियो । कतमा पञ्च १ निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवा । निरयं चाहं, सारिपुत, पजानामि, निरयगामिं च मगं, निरयगामिनि च पटिपदं, यथा पपटिन्नो च कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपजति तं च पजानामि । तिरच्छानयोनिं चाहं, सारिपुत्त, पनानामि, तिरच्छानयोनिगामिं च मग्गं, तिरच्छानयोनिगामिनिं च पटिपदं, यथा पटिपन्नो च कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपजति तं च पजानामि । पेत्तिविषयं चाहं, सारिपुत्त, पजानामि, पेत्तिविसयगामि च मगं, पेत्तिविसयगामिनं च पटिपदं, यथा पटिपन्नो च कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्जति तं च पजानामि । मनुस्से चाहें, सारिपुत्त, पजानामि, मनुस्वलोकगामिं च मग्गं, मनुस्सलोकगामिनिं च पटिपदं, यथा पटिपन्नो च काय भेदा परं मरणा मनुस्सेसु उपपज्जति तं च पजानामि । देवे चाहं, सारिपुत्त, पजानामि, देवलोक - गामं च मग्गं, देवलोकगामिनिं च पटिपदं, यथा पटिपन्नो च कायस्स भेदा परं मरणा सुगतिं सगं लोकं उपपजति तं च पजानामि । निब्बानं चाहें, सारिपुत्त, पजानामि, निब्बानगामिं च मां निब्बानगामिनिं च पटिपदं, यथा पटिपन्नो च आसवानं खया अनासवं बेतोविमुत्तिं पञ्ञाविमुति दिद्वेव धम्मे सया अभिज्ञा सच्छिकत्वा उपसम्पन विहरति तं च पजानामि ।" इति मज्झिमनिकाये १२|६| १३ | पृ० १०४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy