SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते [सू० ७६८ - तंजहा—सीमंकरे, सीमंधरे, खेमकरे, खेमंधरे, विमलवाहणे, संमुती, पडिसुते, दढधणू , दसधणू , सतधणू । ७६८. जंबूद्दीवे दीवे मंदरस्स पैव्वयस्स पुरथिमेणं सीताते महानतीते उभतो कुले दस वक्खारपव्वता पन्नत्ता, तंजहा—मालवंते, चित्तकूडे, ५ बंभकूडे जाव सोमणसे। जंबुमंदरपञ्चत्थिमेणं सीतोताते महानतीते उभतो कूले दस वक्खारपव्वता पन्नता, तंजहा—विज्जुप्पभे जाव गंधांतणे। एवं धायइसंडपुरथिमद्धे वि वक्खारा भाणियव्वा जाव पुक्खरवरदीवड्डपञ्चत्थिमद्धे । ७६९. दस कप्पा इंदाहिट्ठिया पन्नत्ता, तंजहा—सोहम्मे जाव सहस्सारे, १. पाणते, अच्चुए। एतेसु णं दससु कप्पेसु दस इंदा पन्नत्ता, तंजहा—सक्के, ईसाणे जीव अचुते। ऐतेसि णं दसण्हं इंदाणं दस पैरिजाणिता विमाणा पन्नत्ता, तंजहापालते, पुप्फते जाव विमले, वरे, सव्वतोभद्दे । १. सतधणू दसधणू क० । दृश्यतां समवायाङ्गे प्रान्तभागे ॥ २. जंबू(बु-पा०)दीवे क० पा०॥ ३. पन्वयस्स नास्ति पा० ला०॥ ४. सीयाए महानदीए उभभो क० ॥ ५. चित्तकूडे विचित्तकूडे बंभ मु०॥ ६. दृश्यतां पृ. ३५ पं० १८ टि० २२ । दिगम्बरप्रन्थेषु तु अस्य कूटस्य पउम (पद्म) इति नाम लभ्यते, दृश्यतां तिलोयपण्णत्ती ४।२२१०, लोकविभागः १।१७७ । पृ० ३५ पं० १८ इत्यत्र ला ३ मध्ये दो वम्हकूडा इति पाठः। एवं चास्य कूटस्य पम्ह, वम्ह, बंभ, पउम, पद्म इति विविधैर्नामभिरुल्लेखो दृश्यते ॥ ७. °णस्से जे० पा० ॥ ८. सीतोदाए महानदीए उभओ क० ॥ ९. °मादणे क० ॥ १०. धायतिसं° पा० ला० ॥ ११. पाणतेञ्चुए पा० । पाणए। चुते क०॥ १२. जावच्चते पा० । जावचुतेक.॥ १३. एतेसु मु०॥ १४. परियागिया विमाणा क० । परिजाणितविमाणा मु०। परियाणिया जाणविमाणा अटी। परियाणिया विमाणा अटीपा० । “परियानं देशान्तरगमनम्, तत् प्रयोजनं येषां तानि पारियानि कानि गमनप्रयोजनानीत्यर्थः, यानं शिबिकादि, तदाकाराणि विमानानि देवाश्रया यानविमानानि, न तु शाश्वतानि नगराकाराणीत्यर्थः, पुस्तकान्तरे यानशब्दो न दृश्यते"-- अटी० । दृश्यतां सू० ६४४ ॥ १५. जाव विमलवरे मु० । “पालए इत्यादीनि शकादीनां क्रमेणावगन्तव्यानीति, यावत्करणात् 'सोमणस्से ३, सिरिवच्छे ४, नंदियावत्ते ५, कामकमे ६, पीइगमे ७, मणोरमे ८' इति द्रष्टव्यमिति । आभियोगिकाश्चैते विमानीभवन्तीति"- अटी. । अत्रेदमवधेयम्-अष्टस्थानके [पृ० २६२ मध्ये ६४४ सूत्रानुसारेण विमले इति सहस्रारस्य पारिथानिक विमानम् अटी० मध्ये निर्दिष्टम्, अत्र तु मणोरमे इति निर्दिष्टम्, एवं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy