SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ७६७] दसमं अज्झयणं 'दसट्ठाणं'। ३१५ जंबुद्दीवाधिपती, सुदंसणे, 'पियदसणे, पोंडरीते, महापोंडरीते, पंच गरुला वेणुदेवा १०। ___७६५. दसहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तंजहा—अकाले वरिसति, काले ण वरिसति, असाधू पुजंति, साधू ण पुजंति, गुरुसु जणो मिच्छं पडिवन्नो, अमणुण्णा सद्दा जाव फासा । दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तंजहा—अकाले ण वरिसति, तं चेव विवरीत जाव मणुण्णा फासा । ७६६. सुसमसुसमाए णं समाए दसविधा रुक्खा उवभोगत्ताए हव्वमागच्छंति, तंजहा मत्तंगता त भिंगा, तुडितंगा दीव-जोति-चित्तंगा। चित्तरसा मणियंगा, गेहागारा अणितणा त ॥१७२॥ ७६७. जंबूदीवे दीवे भरहे वासे तीताते उसप्पिणीते दस कुलगरा होत्था, तंजहासँयजले सताऊ य अणंतसेणे त अजितसेणे त । ककसेणे भीमसेणे महाभीमसेणे त सत्तमे ॥१७३ ॥ दढरहे दसरहे सतरहे ॥ "जंबूदीवे दीवे भैरहे वासे आर्गेमेसाते उसप्पिणीए दस कुलगरा भविस्संति, १. जंबुदी पा० । जंबूदी क० ॥ २. पितदं जे० पा० ला० ॥ ३, ८. मोगाढ पामू० । तोगाढं पासं० ला०॥ ४. दूसमं क० ॥५, ६. पूइजति पा० ला• विना। दृश्यतां स० ५५९ । ७ गुरुहिं क० ॥ ९. सूसमं क०॥ १०. विपरीतं मु०॥ ११. अणियणा क०॥ "अणियय त्ति वस्त्रदायिनः"-अटी०। दृश्यतां सू० ४५६॥ १२. जंबुद्दीवे जे० । पा० ला०। १३, २०. उस्स ला ४,५ मु० । “तीयाए त्ति अतीतायाम् उसप्पिणीए त्ति उत्सर्पिण्याम्... आगमिस्साए त्ति आगमिष्यन्त्याम्, वर्तमाना तु अवसर्पिणी, सा च नोक्ता, तत्र हि सप्तैव कुलकराः, क्वचित पञ्चदशापि दृश्यन्त इति"-अटी०॥ २१. सयंजले ला ४ । सतंजले क० । तुलना-“जंबुद्दीवेणं दीवे भारहे वासे तीताए उसप्पिणीए दस कुलगरा होत्था, तंजहासतजले (सयंजले-मु०) सताऊ य अजितसेणे अणवसेणे य॥ कक्क(ज-प्र०)सेणे भीमसेणे महासेणे य सत्तमे ॥२॥ दढरहे दसरहे सतरहे" इति समवायाङ्गसूत्रे ॥ १५. क० ला २-५ विना-अतित जे० पा०। अमित° मु०। दृश्यतामुपरितनं टिप्पणम् ॥ १६. तकसेणे क. ला ३ ध० विना । दृश्यतामुपरितनं टिप्पणम् १॥ १७. जंबुद्दी जे०॥ १८. भारहे मु.। १९. मेस्साते ला। मेस्साए क० । मीसाते मु० । “भागमिस्साए त्ति आगमिष्यन्त्याम्"अटी०॥ २१. कुलकरा क० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy