SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १०८] उस । लागा तिवा १२, दहा तिवा नदी ति वा १३, पुढवी ति वा उदही ति वा १४, वातखंधा ति वा उवासंतरा ति वा १५, वलता ति वा विग्गहा ति वा १६, दीवा ति वा समुद्दा ति वा १७, वेला ति वा वेतिता ति वा १८, दारा ति वा तोरणा ति वा १९, रतिता ति वा णेरतितावासा ति वा २०, जाव वेमाणिया तिवा वेमाणियावासाति वा ४३, कप्पा ति वा कप्पविमाणावासा ति वा ४४, वासा ति ५ वा वासधरपव्वता ति वा ४५, कूडा ति वा कुंडागारा ति वा ४६, विजया ति वा रायहाणी ति वा ४७, जीवा ति या अजीवा ति या पचति । छाति वा आतवाति वा १, दोसिणा ति वा अंधगारा ति वा २, ओमाणा ति वा उम्माणा ति वा ३, अतिताणगिहा ति वा उज्जाणगिहा ति वा ४, अवलिंबा ति वा सँणिप्पवाता ति वा ५, जीवा ति याँ अजीवा ति या पवुच्चइ | दो सी पन्नत्ता, तंजहा — जीवरासी चेव अजीवरासी चेव । १०८. दोहिं ठाणेहिं आता सरीरं फुसित्ताणं णिज्जाति, तंजहा —– देसेण वि आता सरीरं फुसित्ताणं णिज्जाति, सव्वेण वि आया सैंरीरं फुसित्ताणं १०७. दुविहे बंधे पन्नत्ते, तंजहा - पेज्जबंधे चेव दोसबंध चेव । जीवा दोहिं ठाणेहिं पावं कम्मं बंधंति, तंजहा - रागेण चैव दोसेण चेव । जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तंजहा – अब्भोवगमिताते चेव वेतणाते, उवक्कमिताते चेव वेयणाते । एवं वेदेंति, एवं णिज्जरेंति अन्भोवगमिताते चेव वेयणाते, १५ उवक्कमिताते चेव वेयणाते । "" ce १. कूडगारा क० विना ॥। २. वा जे० ॥। ३. वा जे० क० | तापा० ॥ ४. छाता क० विना । "छायेत्यादि सूत्रपञ्चकं गतार्थम् " -- अटी० ॥ ५. " अतियानगृहाणि नगरादिप्रवेशे यानिगृहाणि - अटी० ॥ ६. सणिप्पवा इ वा क० ला ३ | 'अवलंबा सणिप्पवाया य रूढितोऽवसेयाः - अटी० ॥ ७, ८. ता जे० पा० ॥ ९ बंधति पा० ला० जे० ॥ " बध्नन्ति " अटी० ॥ १०. तंजहा नास्ति क० ॥ ११, १२. अज्झोव' ला० । “ अभ्युपगमेन अङ्गीकरणेन निर्वृत्ता त वा भवा आभ्युपगमिकी, तया शिरोलोच तपश्चरणादिकया वेदनया,... औपक्रमिकी, तथा ज्वरातीसारादिजन्यया ” – अटी० ॥ १३. सरीरगं क० विना | अटी० मध्ये 'शरीरम्' इति ' शरीर कम्' इति चोभयथा निर्देश उपलभ्यते, तथाहि "देशेनापि कतिपयप्रदेशलक्षणेन केषाञ्चित् प्रदेशानामिलिकगत्या उत्पादस्थानं गच्छता जीवेन शरीराद् बहिः क्षिप्तत्वात् आत्मा जीवः शरीरं देहं स्पृष्ट्रा श्लिष्टा निर्यात शरीरान्मरणकाले निःसरतीति, सव्वेण वित्ति सर्वेण सर्वात्मना सर्वैर्जीवप्रदेशः गे ( क - प्र०) न्दुकगत्या उत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षिप्तत्वादिति । अथवा देशेनापि ... शरीरदेशं पादादिकं स्पृष्ट्राऽवयवान्तरेभ्यः प्रदेश- संहारान्निर्याति, स च संसारी । सर्वेणापि सर्वमपि शरीरं स्पृष्ट्रा निर्यातीति भावः, स च सिद्ध: ।... आत्मना Jain Education International For Private & Personal Use Only ४१ "" १० www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy