SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते बीए अज्झयणे बिहाणे [सू० १०९णिजाति, एवं फुरित्ताणं, एवं फुडित्ताणं, एवं संवदृतित्तौणं, एवं निव्वदृतित्ततॊणं । १०९. दोहि ठाणेहिं आता केवलिपन्नतं धम्मं लभेजा सवणताते, तंजहा—खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं उप्पाडेजा, तंजहा–खतेण चेव उवसमेण चेव। ११०. दुविहे अद्धोमिए पन्नत्ते, तंजहा—पलिओवमे चेव सागरोवमे चेव। से किं तं पलिओवमे ? पलिओवमे जं जोयर्णवित्थिन्नं, पल्लं एगाहियप्परूढाणं । होज निरंतरणिचितं, भरितं बालग्गकोडीणं ॥४॥ वाससते वाससते, एकेके अवहडंमि जो कालो। सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स ॥५॥ एतेसिं पल्लाणं, कोडाकोडी हवेज दसगुणिता । तं सागरोवमस्स उ, एगस्स भवे परीमाणं ॥६॥ १११. दुविहे कोहे पन्नत्ते, तंजहा—आयपतिहिते चेव परपइट्टिए चेव, एवं नेइयाणं जाव वेमाणियाणं । एवं जाव मिच्छादंसणसल्ले। शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते-एवमित्यादि...देशेनापि कियद्भिरप्यात्मप्रदेशैरिलिकागतिकाले सव्वेण वि त्ति सर्वैरपि गेन्दुकगतिकाले शरीरं फुरित्ताणं ति स्फोरथित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः, शरीरदेशमित्यर्थः...सर्वतः सर्व शरीरं स्फोरयित्वा...स्फो(स्फु-प्र०)रणाच्च सात्मकत्वं स्फुटं भवतीत्याह-एवमित्यादि।...शरीरक फुडित्ताणं त्ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा...। अथवा शरीरकं देशतः सात्मकतया स्फुटं कृत्वा...अथवा फुडित्ता स्फोटयित्वा विशीर्णं कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन, सर्वतः सर्वविशरणेन देव-दीपादिजीववदिति। शरीरकं सात्मकतया स्फुटीकुर्वेस्तत्संवर्तनमपि कश्चित् करोतीत्याह-एवमित्यादि। ...संदृवह(यि-प्र०)त्ताणं ति संवर्त्य संकोच्य शरीरकं देशेनेलिकागतो...शरीरस्थितप्रदेशः, सर्वेण सर्वात्मना गेन्दकगतो...अथवा शरीरकं शरीरिणम अथवा शरीरकं देशतः संवर्त्य हस्तादिसंकोचनेन, सर्वतः सर्वशरीरसंकोचनेन पिपीलिकादि. वदिति ।...एवं निव्वइ(यि-प्र०)त्ताणं ति तथैव जीवप्रदेशेभ्यः शरीरकं पृथक्कृत्ये(त्वे-प्र०)त्यर्थः...। अथवा देशतः शरीरकं निवर्त्य...। अथवा... देशतः शरीरं औदारिकादि निवर्त्य तैजसकार्मणे त्वादायैव, तथा सर्वेण सर्व शरीरसमुदायं निवर्त्य निर्याति सिध्यतीत्यर्थः"-अटी.॥ १.फुरित्ता एवं फु° पा० ला० । फुरित्ताणं फु°क०॥६-४. णं नास्ति पा० ला० मु०॥ ५. केवलीप पा० ॥ ६. °मिते जे. पा० ला० ॥ ७. पलितोवमे पा० ला०॥ ८. °विच्छिन्नं पा० ला०. विना ॥ ९. णेरइएताणं पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy