SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ४३ ११३] चउत्थो उद्देसओ। ११२. दुविहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा—तसा चेव थावरा चेव। दुविधा सव्वजीवा पन्नत्ता, तंजहा–'सिद्धा चेव असिद्धा चेव। दुविहा सव्वजीवा पण्णत्ता, तंजहा-सइंदिया चेव अणिंदिया चेव । एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव सिद्ध-संइंदिय-काए, जोगे वेदे कसाय लेसा य । णाणुवओगाहारे, भासग-चरिमे य ससरीरी ॥७॥ ११३. दो मरणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णो णिचं वन्नियाई णो णिचं कित्तियाई णो णिचं पूइयाई णो णिचं पसत्थाई णो णिचं अब्भणुण्णाताई भवंति, तंजहा-वलतमरणे चेव वसट्टमरणे चेव १। एवं १० "णियाणमरणे चेव तब्भवमरणे चेव २। गिरिपडणे चेव तरुपडणे चेव ३। जलप्पवेसे चेव जलणप्पवेसे चेव ४। विसभक्खणे चेव सत्थोवाडणे चेव ५। दो मरणाइं जीव णो णिचं अब्भणुन्नाताई भवंति, कारणेण पुण अप्पडिकुट्ठाई, तंजहा-वेहाणसे चेव गिद्धपैट्टे चेव ६।। दो मरणाई समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं णिचं १५ वन्नियाइं जाव अब्भणुण्णाताई भवंति, तंजहा—पाओवगमणे चेव भत्तपञ्चक्खाणे चेव ७। पाओवगमणे दुविहे पन्नत्ते, तंजहा—णीहारिमे चेव अनीहारिमे चेव, णियमं अपडिकम्मे ८। भत्तपञ्चक्खाणे दुविहे पन्नत्ते, तंजहा–णीहारिमे चेव अणीहारिमे चेव, णियमं सपडिकम्मे ९।। १. सिद्धे चेव भसिद्ध चेव क० ॥ २. सइंदिता चेव मणिंदिता पा० ला०॥ ३, ४. रीरे क० । रीरि पा० । "एवं सिद्धादिसूत्रोक्तकमेण.....'एषा वक्ष्यमाणा प्रस्तुतसूत्रसंग्रहगाथा स्पर्शनीया, अनुसरणीया, एतदनुसारेण प्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह-जाव ससरीरी चेव असरीरी चेव ति"-अटी० ॥ ५. °सतिंदियकाते पा०। °सइंदियकाते ला० ।। ६. °चरमे क० ॥ ७. रीरे जे० । °रीरि पा० ।। ८. पूतियाइं पा० ला० । प्रतिषु "बुइयाई ति व्यक्तवाचा उक्त उपादेयस्वरूपतः, पाठान्तरेण पूजिते वा"--अटी०॥ ९. पाठाःवलत जे० पामू० । वलय' क०। वालत° पासं० । वलात° ला० । वलाय मु०। “वल(ला-मु०)यमः ति वलतां संयमान्निवर्तमानानां परीषहादिबाधितत्वाद् मरणं वलन्मरणम्" -अटी०॥१५.णिताण जे० पा० ला०॥ ११. “शस्त्रावपाटनम्"--अटी.।। १२. जा। णिचं णो कल ॥ १३. कारणे पुण अपडि क०॥ "कारणे पुणेत्यादि,......"पाठान्तरेव कारणेन"-अटी०॥१४. व पा०॥ १५. कमेक० लाविना ।।१६.कमेक. ला. विनात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy