SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [सू० १७१ - अहवा तिविधा सव्वजीवा पन्नत्ता, तंजहा–पजत्तगा, अपज्जत्तगा, णो पज्जत्तगा णो अपज्जत्तगा। एवं सम्मदिट्ठि परित्ता, पंजत्तगा सुहुम सन्नि भैविया य। १७१. तिविधा लोगद्विती पन्नत्ता, तंजहा—आगासपतिद्विते वाते, . ५ वाततिट्ठिए उदही, उदहिपतिहिता पुढवी। तो दिसाओ पन्नत्ताओ, तंजहा-उड्ढा, अहा, "तिरिया १। 'तिहिं दिसाहिं जीवाणं गती पवत्तति, 'तंजहा—उँझाते, अहाते, तिरियाते २। एवं आगती ३, वकंती ४, आहारे ५, वुड़ी ६, "णिवुड़ी ७, गतिपरियाते ८, समुग्धाते ९, कालसंजोगे १०, दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३। "तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तंजहाउडाते अहाते तिरियाते १४ । एवं पंचेंदियतिरिक्खजोणियाणं, एवं मणुस्साण वि । १७२. तिविधा तसा पन्नत्ता, तंजहा–तेउकाझ्या, वाउकाइया, उँराला तसा पाणा। १. समदिट्टि पा० । “सम्मट्टिीत्यादि गाथार्धमुक्तानुक्तसंग्रहार्थमिति । तिविहा सव्वजीवा पन्नता, तंजहा-परित्ता १ अपरित्ता २ नो परित्ता नो अपरित्ता ३ । तत्र परीत्ताः प्रत्येकशरीराः, अपरीत्ताः साधारणशरीराः, 'परित्त'शब्दस्थ छन्दोऽर्थ व्यत्यय इति ।"-अटी० ॥ २. पजत्तागा पा० ॥ पजत्तग क० जे० मु०॥३. “सुहुम त्ति, तिविहा सव्वजीवा पन्नत्ता, तंजहा-सुहुमा १ बायरा २ नो सुहुमा नो बायरा ३ । एवं संज्ञिनो भव्याश्च भावनीयाः । सर्वत्र च तृतीयपदे सिद्धा वाच्याः" -अटी.॥४. भविका य क. पा.ला। भविका या पा०॥५. पतिटिया उ° क. पा. ला०॥ ६. "तओ दिसेत्यादि सूत्राणि चतुर्दश"-अटी० ॥ तुलना सू० ७२०॥ ७. “ तिर्यग्ग्रहणेन पूर्वाद्याश्चतस्र एव दिशो गृह्यन्ते।"-अटी० ॥ ८. “तिहिं दिसाहिं ति सप्तमी तृतीया पञ्चमी वा यथायोगं व्याख्येया"-अटी०॥ ९.तंजहा नास्ति जे. मु०॥ १०. उडढाए क. मु०॥ ११. “निवृद्धिः शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्घातो वेदनादिलक्षणः, कालसंयोगो वर्तनादिकाललक्षणानुभूतिः मरणयोगो वा, दर्शनेनावध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानामवध्यादिनैवाभिगमो जीवाभिगमः" -अटी.॥ तुलना सू० ७९। १२. तिहिं ठाणेहिं जी°जे. पा. ला० । “तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तंजहा उड्ढाए ३ । एवं सर्वत्राभिलपनीयमिति दर्शनार्थ परिपूर्णान्त्यसूत्राभिधानमिति। एतान्यजीवाभिगमान्तानि सामान्यजीवसूत्राणि"-अटी.॥ १३. “चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीनां त्रयोदशानमपि पदानां सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यक्षु मनुष्येषु च तत्सम्भवात् तदतिदेशमाह--एवमित्यादि"--अटी०॥ १४, १५. काइया क०। कातिता पा० ला०॥ १६. "उदाराः स्थूलाः"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy