SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १७०] बीओ उद्देसओ। सुतित्ता असुतित्ता य, जुज्झित्ता खलु तधा अजुज्झित्ता। जैइत्ता अंजइत्ता य, पैराजिणित्ता चेव नो चेव ॥११॥ सद्दा रूवा गंधा, रसा यँ फासा तहेव ठाणा य । निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥१२॥ एवमेक्केके तिन्नि तिन्नि उ आलावगा भाणितव्वा । सदं सुणेत्ता गोमेगे सुमणे भवति ३, एवं सुणेमीति ३, सुणेस्सामीति ३। . एवं असुणेत्ता णीमेगे सुमणे भवति ३, न सुणेमीति ३, ण सुणेस्सामीति ३। एवं रूवाई गंधाइं रसाइं फासाई, एकेके छ छ आलावगा भाणियव्वा । १६९. ततो ठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिम्मेरस्स णिप्पच्चक्खाणपोसहोववासस्स गरहिता भवंति, तंजहा—अस्सि लोगे गरहिते भवति, १० उववाते गरहिते भवति, आयाती गरहिता भवति। . ततो ठाणा संसीलस्स सव्वयस्स सगुणस्स समेरस्स सपञ्चक्खाणपोसहोववासस्स पसत्था भवंति, तंजहा-अस्सि लोगे पसत्थे भवति, उववाते पसत्थे भवति, औयाती पसत्था भवति। १७०. तिविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा—इत्थी, पुरिसा, १५ नपुंसगा। तिविधा सव्वजीवा पन्नत्ता, तंजहा–सम्मैट्ठिी, मिच्छदिट्ठी, सम्मामिच्छेदिट्ठी। १. या-पा०॥२. जतित्ता क. विना ॥ ३. क. विना अजतित्ता जे० पा० ला०॥ भजयित्ता मु०। “जइत्त त्ति जित्वा परम्, अजित्वा परमेव"--अटी.॥४. "पराजिणित्ता भृशं जित्वा परिभङ्ग वा प्राप्य सुमना भवति वर्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात् पराजितात् प्रतिवादिनः सम्भावितानर्थविनिर्मुक्तत्वाद्वा"--अटी०॥५. °त्ता यचेव मु०॥ ६.रूवा रसगंधा फासा जे०॥ ७. य नास्ति जे. पा०॥ ८. तिनि उ तिन्नि उ मा मु० । तिन्नि तिन्नि मा क. ला० । ९. णामेते क०॥ १०. णामेतेगे सु०३ पा०॥११. सुमीतेगे ला०॥ १२. तो जे० मु०॥ १३. णिपञ्चक०॥ १४. मसिं क० पा०। “अस्ति ति विभक्तिपरिणामादयं लोकः"--अटी०॥ १५. अववाते पा० ॥ १६. सस्सीलस्स सव्वयस्स सग्गुणस्स क०। सुसीलस्स सुब्वयस्स सगुणस्स क. विना। दृश्यतां पृ०६० टि० १३, १४॥ १७. सुमेरस्स मु०॥ १८. भसिं क०॥ १९. आजाती जे. मु०। माताती पा० ला०॥ २०. दिट्ठी पा० ला०॥ २१.मिच्छादि मु०। मिच्छद्दि क०॥ २२. °च्छट्टिी क. पा०। °च्छदिट्ठीय मु०॥ "नो पर्याप्तका नो अपर्याप्तकाः सिद्धाः"-अटी०॥ ठा.५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy