SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [सू० १६८. १६८. ततो पुरिसंजाता पन्नत्ता, तंजहा—सुमणे, दुम्मणे, णो सुमणे णो दुम्मणे। ततो पुरिसजीता पन्नत्ता, तंजहा—गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णो सुमणे णो दुम्मणे भवति। ततो पुरिसजाता पन्नत्ता, तंजहा—जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जौमीतेगे णो सुमणे णो दुम्मणे भवति । एवं जॉइस्सामीतेगे सुमणे भवति ३। ततो पुरिसजाता पन्नत्ता, तंजहा—अगंता णामेगे सुमणे भवति ३। ततो पुरिसजाँता पन्नत्ता, तंजहा—ण जामि एगे सुमणे भवति ३। ततो पुरिसजाता पन्नत्ता, तंजहा–ण जाइस्सामि एगे सुमणे भवति ३। एवं आगंता णामेगे सुमणे भवति ३, एमीतेगे सुमणे भवति ३, ऐस्सामीति एगे सुमणे भवति ३। एवं एतेणं अभिलावेणं गंता य अगंता थे, आगंता खलु तथा अणागता। "चिट्ठित्तमचिट्ठित्ता, णिसितित्ता चेव नो चेव ॥८॥ हंता य अहंता य, छिंदित्ता खलु तहा अछिंदित्ता। बुंतित्ता अबुतित्ता, भासित्ता चेव णो चेव ॥९॥ दच्चा य अदच्चा ये, मुंजित्ता खलु तथा अभुंजित्ता। लैंभित्ता अलभित्ता य, पिवइत्ता चेव नो चेव ॥१०॥ १, २. जाया क० ॥ ३. जामीएगे पा०। “जामीतेगे इत्यादिषु इतिशब्दो हेत्वर्थः"अटी० ॥ ४. जातिस्सा जे० पा० ला० ॥ ५, ६, ८. तो जे० पा० ॥ ७. °जाया क० ॥ ९. एमी एगे पा० । एमीति एगे क० । एमितेगे मु०॥ १०. तेसामी एगे पा० ॥ ११, १५. या पा०। १२. “अणागंतत्ति अणागता णामेगे सुमणे भवति. अणागंता णामेगे दुम्मणे भवति, अणागंता णामेगे नो सुमणे नो दुम्मणे भवति । एवं न आगच्छामीति ३। एवं न आगमिस्सामीति ३। चिट्टित्त त्ति स्थित्वा ऊर्ध्वस्थानेन...एवं चिट्ठामीति चिट्ठिस्सामीति। अचिट्टित्ता इहापि कालतः सूत्रत्रयम्"--अटी० ॥ १३. चिट्टितमचिट्टिता णिसियत्ता क०॥ १४. बुइत्त त्ति उक्त्वा"-अटी०॥ १६. लभित्त पा०। लंभित्ता अलंभित्ता मु०॥ १७. य नास्ति पा० ला. मु०॥ १८. पिविहत्ता क०। पिइन्ता मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy