SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १६७] बीओ उद्देसओ। तिविधा पव्वजा पन्नत्ता, तंजहा—तुयावइत्ता, पुयावइत्ता, बुआवइत्ता । तिविहा पव्वजा पन्नत्ता, तंजहा-ओवातपव्वज्जा, अक्खातपव्वज्जा, संगारपव्वजा। १६६. तओ णियंठा गोसण्णोवउत्ता पन्नत्ता, तंजहा–पुलाए, णियंठे, सिणाते। ततो णियंठा सन्नणोसण्णोवउत्ता पन्नत्ता, तंजहा—बउसे, पडिसेवणा- ५ कुसीले, कसायकुसीले। १६७. तओ सेहभूमीओ पन्नत्ताओ, तंजहा—उक्कोसा, मज्झिमा, जहन्ना । उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तरातिदिया। ततो थेरभूमीओ पन्नत्ताओ, तंजहा—जातिथेरे, सुतथेरे, परियायथेरे । सट्ठिवासजाए समणे णिग्गंथे जातिथेरे, ठाण-समवायधरे णं समणे णिग्गंथे १० सुयथेरे, वीसवासपरियोए णं समणे णिग्गंथे पैरियायथेरे। १. "तुयावहत्त त्ति 'तुद व्यथने' [पा० धा० १२८२], तोदयित्वा तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते। पुयावइत्त त्ति 'प्लुङ् गतौ' [पा० धा० ९५८] इति वचनात् प्लावयित्वा अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते सा तथेति। बुयावइत्त ति संभाष्य गौतमेन कर्षकवदिति"-अटी०॥ २. पूमा ला०॥ ३." अवपातः सेवा सद्गुरूणाम्, ततो या सा अवपातप्रव्रज्या। तथा आस्यातेन धर्मदेशनेन, आख्यातस्य वा 'प्रव्रज' इत्यभिहितस्य गुरुभिर्या सा आख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, संगार त्ति सङ्केतः, तस्माद्या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा तथा"-अटी०॥ ४. "ततो (तमो-J) इत्यादि । ....."निर्ग्रन्थाः संयताः, नो नैव संज्ञायाम् आहाराद्यभिलाषरूपायां पूर्वानुभूतस्मरणाऽनागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः"-अटी०॥ ५. पुलाते पा० ला० । "पुलाको लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निर्ग्रन्थ उपशान्तमोहः क्षीणमोहो वेति, स्नातको धातिकर्ममलक्षालनावाप्तशुद्धज्ञानस्वरूपः”–अटी॥ “त्रय एव संज्ञोपयुक्ताः नोसंज्ञोपयुक्ताश्चेति संकीर्णस्वरूपत्वात् , तथा चाह-समनोसनोवउत्त त्ति ....."पूर्वहस्वता प्राकृतत्वादिति । तत्र बकुशः शरीरोपकरणविभूषादिना शबलचारित्रपटः, प्रतिषेवणया मूलगुणादिविषयया कुत्सितं शीलं यस्य स तथा, एवं कषायकुशील इति"-अटी.॥ ६. " सेह त्ति ‘षिधू संराद्धौ' [पा० धा० ११९२] इति वचनात् सेध्यते निष्पाद्यते यः स सेधः, शिक्षा वाधीत इति शैक्षः, तस्य भूमयो महावतानारोपणकाललक्षणा अवस्थाः पदव्य इति सेधभूमयः शैक्षभूमयो वेति"-अटी.॥ ७. सुत्त मु०॥ ८, १३. परियागधेरे क० जे० पा०॥ ९. मु. विना-सटिवस्साजायए जे० पा०। सहिवासजाए क० । सहिवासजायए ला०॥ १०. ठाणंगस मु०॥ ११. °णे णं णि° ला०॥ १२. याते जे० पा० ला.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy