SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ६२ ठाणं सुत्ते तइए अज्झयणे तिट्ठाणे [सू० १६३सक्कस्स णं देविंदस्स देवरन्नो ततो परिसातो पन्नत्ताओ, तंजहा - समिता चंडा जाया । जैहा चमरस्स एवं जाव अग्गमहिसीणं । एवं जाव अच्चुतस्स लोगपालाणं । १६३. तैतो जामा पन्नत्ता, तंजहा — पढमे जामे, मज्झिमे जामे, ५ पच्छिमे जामे । तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज सवणताते, तंजैहा- पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । एवं जाव केवलनाणं. उप्पाडेज्जा — पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । ततो वया पन्नत्ता, तंजहा — पढमे वंते, मज्झिमे वते, पंच्छिमे वते । तिर्हि वहिं आता "केवलिपन्नत्तं धम्मं लभेज सैवणयाए, तंजहा — पढमे वते, मज्झिमे वते, पच्छिमेवते, एसो चेव गमो णेयव्वो जाव केवलनाणं ति । १६४. तिविधा बोधी पन्नत्ता, तंजहा—- णाणबोधी, दंसणबोधी, चरित्तबोधी । तिविहा बुद्धा पन्नत्ता, तंजहा—णाणबुद्धा, दंसणबुद्धा, चरितबुद्धा | एवं मोहे, मूढा । १६५. तिविहा पव्वज्जा पन्नत्ता, तंजहा — इहलोगपडिबद्धा, परलोग१५ पडिबद्धा, दुहतो पडिबद्धा । तिविहा पव्वज्जा पन्नत्ता, तंजहा - पुरतो पडिबद्धा, मग्गतो पडिबद्धा, दुओ पडिबद्धा । १. एवं जहा मु० ॥ २. एवं नास्ति क० मु० ॥ ३. " यामो रात्रेर्दिनस्य च चतुर्भागो यद्यपि प्रसिद्धस्तथापीह त्रिभाग एव विवक्षितः पूर्वरात्र - मध्यरात्रा - पररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते । अथवा चतुर्भाग एव सः, किन्त्विह चतुर्थो न विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम् " - - अटी० ॥ ४. केवली पा० ॥ ५. तंजहा नास्ति क० विना ॥ ६. जाव एवं जाव पा० । “ एवं जाव त्ति करणादिदं दृश्यम् -- केवलं बोहिं बुझेजा, मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, केवलं बंभचेरवासमावसेज्जा, एवं संजमेण संजमेजा, संवरेणं संवरेज्जा, आभिणिबोहियनाणं उप्पाडेज्जेत्यादि " अटी० ॥ ७. केवलि जे० ॥ ८, १०, १३. पञ्च्चत्थिमे क० ॥ ९ वते पच्छिमे वते मज्झिमे वते जे० । अत्रेदं बोध्यम् - क० विना सर्वत्र वते इति पाठः, क० मध्ये तु वए इति पाठः । एवमग्रेऽपि प्रायः सर्वत्र ॥ ११. केवली पा० ॥ १२. समणयाए पा० ॥ १४. ति नास्ति क० || एवं मोहे मूढ त्ति बोधिवद् बुद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि - 'तिविहे मोहे पण्णत्ते, वंजहा - नाणमोहे' इत्यादि । 'तिविहा मूढा पन्नत्ता, तंजहा - णाणमूढे ' इत्यादि " - अटी० ॥ १५. ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy