SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १७५] बीओ उद्देसओ। ६७ तिविधा थावरा पन्नत्ता, तंजहा-पुढविकाइया, आउकाइया, वणस्सतिकाइया। १७३. ततो अच्छेना पन्नत्ता, तंजहा—समये, पदेसे, परमाणू १ । एवमभेजा २, अडज्झा ३, अगिज्झा ४, अणद्धा ५, अमज्झा ६, अपएसा ७। ततो अविभातिमा पन्नत्ता, तंजहा-समते पएसे परमाणू ८ । १७४. अजो त्ति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी—किंभया पाणा समणाउसो!, गोयमादी समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति, उवसंकमित्ता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासी–णो खलु वयं देवाणुप्पिया! एतमढे जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एतमढें णो गिलायंति परिकहित्तते तमिच्छामो १० णं देवाणुप्पियाणं अंतिए एयमढें जाणित्तए, अज्जो त्ति समणे भगवं महावीरे गोतमाती समणे निग्गंथे आमंतेत्ता एवं वयासी-दुक्खभया पाणा समणाउसो!। से णं भंते! दुक्खे केण कडे ? जीवेणं कडे पंमादेण। से णं भंते! दुक्खे कहं वेइज्जति ? अप्पमादेण। १७५. अन्नउत्थिता णं भंते! एवं आतिखंति एवं भासंति एवं १५ पन्नवेंति एवं परवेंति—कहन्नं समणाणं निग्गंथाणं किरिया कन्जति ? तत्थ जा सा कडा कन्नति नो तं पुच्छंति, तत्थ जा सा कडा नो कजति नो तं पुच्छंति, तत्थ जा सा अकडा नो कजति नो तं पुच्छंति, तत्थ जा सा अकडा कजति तं १. “निश्चयाच्छेद्यादीनष्टभिः सूत्रैराह-तमो अच्छेज्जेत्यादि-अटी०॥ २. अणड्ढा पा० विना। " न विद्यतेऽधै येषामिति अनर्धा विभागद्वयाभावात्। अमध्या विभागत्रयाभावात् । अत एवाह--अप्रदेशा निरवयवाः । अत एवाविभाज्या विभक्तुमशक्यत्वात् , अथवा विभागेन निर्वृत्ता विभागिमाः, तनिषेधादविभागिमाः"-अटी०॥ ३. अफ्तेला पा० ला०॥ ४. अजो ति क. ला. विना। "अजो ति(त्ति-J)......"हे भार्याः। इति एवमभिलापेन आमन्त्र्य"-अटी.॥ ५. ला. विना माती जे० पा० मु०। माई क०॥ ६. मु० विना-जति जे. पा० ला। जह क०॥ ७. अंतिते पा० ला०॥ ८. त्तते ला०॥ ९. पमाएणं क०॥ १०.वेतिजति जे. पा. ला०॥ ११.०देणं पा० ला०॥ एणं क० मु०॥ १२. "अन्ययूथिका इह तापसा विभङ्गज्ञानवन्तः"--अटी०॥ १३. “कथं केन प्रकारेण श्रमणानां निर्ग्रन्थानां मते इति शेषः, क्रियते इति क्रिया कर्म, सा क्रियते भवति दुःखायेति विवक्षा इति प्रश्नः । इह तु चत्वारो भङ्गाः ...."तस्थ त्ति तेषु चतुर्यु भङ्गेषु मध्ये प्रथम द्वितीयं चतुर्थ च न पृच्छन्ति, एतत्त्रयस्यात्यन्तं रुचेरविषयतया तत्प्रश्नस्याप्यप्रवृत्तेरिति । 'अमुमेव भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकेऽवतार इति सम्भाव्यते"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy