SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ६८ ठाणंगसुत्ते तइए अज्झयणे तिहाणे [सू० १७६पुच्छंति, से एवं वत्तव्वं सिया–अकिचं दुक्खं अफुसं दुक्खं अकजमाणकडं दुक्खं अकटु अकट्ठ पाणा भूता जीवा सत्ता वेयणं वेदेति ति वत्तव्वं । जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि-किचं दुक्खं फँसं दुक्खं कन्जमाणकडं दुक्खं कुटु कट्ठ पाणा ५ भूया जीवा सत्ता वेयणं वेयंति त्ति वत्तव्वं सिया। ॥ तइयट्ठाणस्स बीओ उद्देसओ संमत्तो ॥ [तइओ उद्देसओ] १७६. तिहिं ठाणेहिं मायी मायं कटु णो औलोएजा णो पडिक्कमेन्जा "गो णिंदेज्जा णो गरहेजा णो विउट्टेजा णो विसोहेजा णो अकरणताते अब्भु१० द्वेजा णो अहारिहं पायच्छित्तं तवोकम्मं पडिवजेज्जा, तंजहा—अँकरिंसु चाहं, करेमि चाहं, करिस्सामि चाहं । तिहिं ठाणेहिं मायी मायं कटु णो आलोएज्जा णो पडिक्कमिज्जा *जाव णो पडिवज्जेज्जा, तंजहा–अकित्ती वा मे सियों, अवण्णे वा मे सिया, अविणए वा मे सियाँ। १. पुच्छति जे०॥ २. सो जे० । “से त्ति अथ तेषामकृतकर्माभ्युपगमवतामेवं वक्ष्यमाणप्रकार वक्तव्यम् उल्लापः स्यात् , त एव वा एवमाख्यान्ति परान् प्रति यदुत-अथैवं वक्तव्यं प्ररूपणीयं तत्त्ववादिनां स्यात् भवेत् "--अटी०॥ ३. सिता क. विना ॥ ४. अफुसं(स्सं-मु०) ति अस्पृश्यं कर्म अकृत्यत्वादेव"---अटी० ॥ ५. °माणं कडं जे । “क्रियमाणं च वर्तमानकाले बध्यमानं, कृतं चातीतकाले बद्धं, क्रियमाणकृतं द्वन्द्वकत्वं कर्मधारयो वा, न क्रियमाणकृतमक्रिय माणकृतम् , किं तत् ? दुःखं कर्म"-अटी.॥ ६. वेयंतिक० । वेदेति जे०॥७. मिच्छं क०॥ ८. फुस्सं मु०। दृश्यतां पृ० ६८ पं० १ टि. ४॥ ९. °माणं कडं जे. पा०। दृश्यतां पृ. ६८ पं० १ टि. ५॥ १०. त्ति नास्ति क०॥११. सगो क०॥ १२. समत्तो नास्ति जे० पा० ला०॥ १३, १९. भालोतेजा क० विना॥१४. * * एतदन्तर्गतः पाठो जे० मध्ये नास्ति ॥ १५. गरिहेजा पा० ॥ १६. प्रतिषु पाठाः-अगरणताते पा० ला० । अकरणाते मु०। अकरणयाए क० ॥ १७. प्रतिषु पाठा:-करिंसुं पामू० । अकरिंसु पासं० क. जे० ला० मु०॥ दृश्यता सू० ५९७॥ १८. वाहं मु०। चहं पामू० एवमग्रेऽपि । अत्र पा० मध्ये चाहं इति वाहं इति चोभयथापि पठितुं शक्यते। “अकार्षमहम्....."तथा करोमि चाहम... करिष्यामीति चाहम्...”-अटी० ॥ दृश्यता सू० ५९७ टि०॥ २०. तंजहा नास्ति मु०॥ २१. सिता क. विना ॥ २२. अविणते क. विना। तुलना सू० ५९७ ॥ २३. सिता क. जे० विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy