SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १८०] तइओ उद्देसओ। तिहिं ठाणेहिं मायी मायं कटु णो आलोएजा जाव नो पडिवजेजा, तंजहा—कित्ती वा मे परिहायिस्सति, जैसे वा मे परिहायिस्सति, पूयासक्कारे वा मे परिहायिस्सति । तिहिं ठाणेहिं मायी मायं कटु आलोएजा पडिक्कमेजा निंदेजा जाव पडिवज्जेजा, तंजहा-मायिस्स णं अस्सि लोगे गरहिते भवति, उववाते गरहिए ५ भवति, आयाती गरहिता भवति । तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा जाव पडिवजेज्जा, तंजहाअमायिस्स णं अस्सि लोगे पसत्थे भवति, उववाते पसत्थे भवति, औयाई पसत्था भवति । तिहिं ठाणेहिं मायी मायं कद्दु औलोएजा जाव पडिवज्जेज्जा, तंजहा- १० णाणहताते, दंसणट्ठताते, चरित्तट्ठताते । १७७. तओ पुरिसजाता पन्नत्ता, तंजहा–सुत्तधरे अत्थधरे तदुभयधरे। १७८. कप्पति णिग्गंथाण वा णिग्गंथीण वा ततो वत्थाई धौरित्तए वा परिहरित्तए वा, तंजहा—जंगिते भंगिते खोमिते । कप्पति णिग्गंथाण वा णिग्गंथीण वा ततो पायाई धारित्तत्ते वा परि- १५ हरितते वा, तंजहा–लाउयपादे वा दारुपादे वा मट्टियापादे वा। १७९. तिहिं ठाणेहिं वत्थं धरेज्जा, तंजहा—हिरिवत्तियं दुगुंछावैत्तियं परीसहवैत्तियं। १८०. तओ आयरक्खा पन्नत्ता, तंजहा-धम्मियाते पडिचोयणाते पडिचोएत्ता भवति, तुसिणीतो वा सिता, उठेत्ता वा आताते एकंतमंतमवक्कमेजा। २० १. आलोतेजा पा० ला० ॥ २, ४, ५. 'हातिस्सति जे० मु० ॥ ३. जेसे वा जे० पा० ला० ॥ ६, ९, १३. आलोतेजा पा० ला०॥ ७. निंदेजा नास्ति जे० मु०॥ ८. अंसिं पा० । असिंक०॥ १०. अमायस्त जे०॥ ११. असि पा०॥ १२. आयायि पा०॥ १४. ततो ला. मु०॥ १५. धारेत्तते पा०॥ १६. ‘त्तते क. विना ॥ १७, १९. °पाए क० । १८. पाते जे० पा० ला पाए क०॥ २०. पत्तितं क. विना ॥ २१. पत्तियं क० विना ॥ २२. परिस्सह जे. पा०॥ २३. °वत्तितं पा०॥ २४. तुसिणीते पा० ला० । तुसिणीओ मु०॥ २५. उट्टेत पा० ला०॥ २६. आया एगत क०। "आय त्ति आत्मना एकान्तं विजनम् अन्तं भूविभागमवक्रामेत् गच्छेत्”-अटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy