SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [सू० १८१ - णिग्गंथस्स णं गिलायमाणस्स कप्पंति ततो वियडदत्तीओ पंडिग्गाहित्तते, तंजहा—उक्कोसा मज्झिमा जहन्ना। तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिक्कमति, जहा—संयं वा दटुं, सॅडिस्स वा निसम्म, तचं मोसं आउट्टति ५ चउत्थं नो आउट्टति। तिविधा अणुन्ना पन्नत्ता, तंजहा-आयरियत्ताते उवज्झायत्ताते गणित्ताते। तिविधा समणुन्ना पन्नत्ता, तंजहा-आयरियत्ताते उवज्झायत्ताते गणिताते । एवं उपसंपदा, एवं विजहणा। १८१. तिविधे वयणे पन्नत्ते, तंजहा-तव्वयणे तदन्नवयणे णोअवयणे । १. तिविहे अवयणे पन्नते, तंजहा-णोतव्वयणे णोतदन्नवयणे अवयणे। तिविधे मणे पन्नत्ते, तंजहा-तम्मणे तदन्नमणे णोअमणे । तिविहे अमणे पन्नत्ते, तंजहा–णोतम्मणे णोतदन्नमणे अमणे । १८२. तिहिं ठाणेहिं अप्पवुट्ठीकाँए सिता, तंजहा-तसिं च णं देसंसि वा पदेसंसि वा णो बहवे उदंगजोणिया जीवा य पोग्गला य उदगत्ताते वकमंति १५ विउक्कमति चयंति उववज्जति१, देवा णागा जक्खा भूता णो सम्ममाराहिता भवंति, तत्थ समुट्टियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति २, अब्मवद्दलगं च णं समुट्ठितं परिणतं वासितुकामं वाउकाए विधुणति ३, इच्चेतेहिं तिहिं ठाणेहिं अप्पवुट्ठिगाते सिता। तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा-"तसिं च णं देसंसि वा २० पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति १. पडिगा क. पा. ला० ॥ २. विसंभोतियं पा० ला०॥ ३. तंजहा नास्ति क० ॥ ४. क. विना-सति जे०। सतिं ला० । संतिं पा०। सतं मु०॥ ५. सड्ढस्स मु०। सद्धि. (डि-पा० ला०)यस्स जे० पा० ला० । “सड्ढि (ड्ढ-मु०)स्स त्ति श्रद्धा श्रद्धानं यस्मिन्नस्ति स श्राद्धः श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते निशम्य अवधार्थ" अटी.॥ ६. निसंमा पा०॥ ७. पता जे० ला० । पत्ता पा०॥ ८. काते क. विना। "अप्पवुट्रिकाए त्ति......अल्पवृष्टिकायः"-अटी.॥ ९. तम्ति मु०॥ १०. जोणिता पा० ला०॥ ११. "व्युत्क्रामन्ति उत्पद्यन्ते, व्यपक्रामन्ति च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टेच्यवन्ते उत्पद्यन्ते"-अटी.॥ पृ० ५७ टि० ११॥ १२. तंसि क० मु० । तेसिं पा० ला॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy