SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १८३] तइओ उद्देसओ । 'विउक्कमंति चयंति उववज्जंति १, देवा नागा भूता जक्खा सम्ममाराहिता भवंति, अन्नत्थ समुट्ठितं उदगपोग्गलं परिणतं वासिउकामं तं देसं साहरंति २, अन्भवद्दलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउआते विधुणति ३, इच्चेतेहिं तिर्हि ठाणेहिं महावुट्टिए सिया । १८३. तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणुसं लोगं हव्व- ५ मागच्छिर्त्तंए, णो चेत्र णं संचातेति हव्वमागच्छित्तए । अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं माणुस्żए कामभोगे णो आढाति णो परियाणाति णो अहं बंधति णो नियाणं पैकरेति णो ठिइपकप्पं पकरेति १, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं माणुस्सैए पेम्मे वोच्छिन्ने दिव्वे संकंते भवति २, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अज्झोववन्ने, तस्स "णं एवं भवति—इँयहि गच्छं, मुँहुतं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति ३, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं हव्वमागच्छिते, णो चेव णं संचातेति हव्वमागच्छत्तते । १० १. उचक्क क० ॥ २. देवा जक्खा नागा भूता सम्म मु० ॥ ३. वाउयाओ क० ॥ ४. काते तते जे० पा० ला० ॥ सिता जे० पा० ला० ॥ ५. माणुस्सं मु० ॥ ६. तते मु० ॥ ७ मु० । दृश्यतां पृ० ७१ पं० १७ ॥ ९. गढिते गिद्धे क० ॥ ११. पगारेति क० विना ॥ १२. रुसते पा० ला० ॥ १३. 'लोतेसु पा० ॥ १४. णमेवं पा० ॥ १५. इयहि न गच्छं मु० । “ इयहि ति इत इदानीं गच्छामि, १६. २० मुहुत्तं ति मुहूर्तेन गच्छामि ” – अटी० ॥ १८. ए जे० क० मु० ॥ १९. माणूस मु० ॥ क० विना ॥ २२. रिते क० विना ॥ २३. ला० । वच्छेते जे० । वच्छेदे मु० । “गणस्यावच्छेदो विभागोंऽशोऽस्यास्तीति, यो हि गणांश गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदिकः " अटी० ॥ मुहुत्ता जे० ॥ १७. मणुसं पा० ॥ दृश्यतां पृ० ७१ टि० ८ ॥ २१. रसते झाते क० विना ॥ २४. वच्छेतिते पा० तिर्हि ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेजा माणुसं लोगं हव्वमा - गच्छित्तए, संचातेइ हव्वमागच्छित्तते । अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगे अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने, तस्स णमेवं भवति - अत्थि णं मम माणुस्सए भवे आरिए ति वा उवज्झाए ति वा पवत्ती ति वा थेरेति वा गणीति वा गणधरे ति वा गणावैच्छेदिए ति वा, जेसिं पभावेणं २० ८. तंजहा अहुणो° ला० १०. रसते क० विना ॥ ७१ Jain Education International For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy