SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [सू० १८४मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देव ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, तं गच्छामि णं ते भगवंते वंदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवतं चेइयं पजुवासामि १, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए जाव अणज्झोववन्ने, तस्स णं एवं भवति–एस णं माणुस्सए भवे णाणी ति वा तवस्सी ति वा अतिदुक्कर-दुक्करकारगे, तं गच्छामि णं ते भगवंते वंदामि णमंसामि जाव पजुवासामि २, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवति-अत्थिणं मम माणुस्सए भवे माता ति वा जाव सुण्हा ति वा, तं गच्छामि गं तेसिमंतियं पाउब्भवामि, पासंतु ता मे इमं एतारूवं दिव्वं देविड्रिं दिव्वं देवर्जुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागतं ३, १० इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणुसं लोगं हव्वमागच्छित्तते, संचातेति हव्वमागच्छित्तते । १८४. ततो ठाणाई देवे "पीहेज्जा, तंजहा—माणुस्सगं भवं, आरिते खेत्ते जम्म, सुकुलपञ्चायाति । तिहिं ठाणेहिं देवे परितप्पेज्जा, तंजहा-अहो णं मते संते बले संते १५ वीरिए संते पुरिसक्कारपरक्कमे खमंसि सुभिक्खंसि आयरिय-उवज्झाएहिं विजमाणेहिं कल्लसरीरेणं णो बहुते सुते अहीते १, अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामन्नपरिताते अणुपालिते २, अहो णं मते इडि-रस-सायगरुएणं "भोगासंसगिद्धेणं गणो विसुद्धे चरिते फासिते ३, ईचेतेहिं [तिहिं ठाणेहिं देवे परितप्पेज्जा] । १८५. तिहिं ठाणेहिं देवे चतिस्सामीति जाणति-विमाणाभरणाई णिप्पभाई पासित्ता, कप्परक्खगं मिलायमाणं पासित्ता, अप्पणो तेयलेस्सं परिहायमाणि जाणित्ता, इच्चेतेहिं [तिहिं ठाणेहिं देवे चतिस्सामीति जाणति । १. क. विना-मते पा० ला० मु० । अमते जे० ॥ २. दिग्विड्ढी जे० ॥ ३. जूती पा० ॥ ४. चेतितं पा० ला०॥ ५. वासेमि जे. पा० ला०॥ ६, ७. °स्सते क० विना ॥ ८. 'जूति पा० ॥ ९. माणूसं मु०॥ १०. वीहेजा क० ॥ ११. मातेहिं क० विना ॥ १२. भोगामिस मु० अटीपा० । भोगासस क. अटी० ॥ “भोगेषु कामेषु आशंसा च अप्राप्तप्रार्थनं गृद्धं च प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोप-हस्वत्वे प्राकृततयेति । पाठान्तरेण भोगामिषगृद्धेनेति"--अटी० ॥ १३. णो सुद्धे क० । “नो विशुद्धमनतिचारं चरित्रं स्पृष्टम्" --अटी० ॥ १४. तिच्चे° पा० ला०॥ १५. °स्सामि त्ति मु०। १६. जाणाइ ला० । जाणाई जे० । जाणाइ तंजहा वि मु०॥ १७. रुक्खं मिला क० अटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy