SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ तइओ उद्देसओ । तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा, तंजहा – अहो णं मंते इमातो एतारूवातो दिव्वातो देविड्डीओ दिव्वाओ देवजुतीतो लद्धातो पत्तातो अभिसमन्नागतातो चतियव्वं भविस्सति १, अहो णं मते मातुओयं पिउसुक्कं तं तदुभयसंस तप्पढमाते आहारो आहारेयव्वो भविस्सति २, अहो णं मते कलमलजंबालाते असुतीते उँव्वेयणिताते भीमाते गब्भर्वैसहीते वसियव्वं भविस्सइ, इच्चेतेहिं तिहिं [ ठाणेहिं देवे उब्वेगमागच्छेज्जा]। १८७] तिविधा विमाणा पत्ता, तंजहा —— अवट्ठिता, वेउव्विता, परिजाणिता । १८७. तिविधा नेरइया पन्नता, तंजहा — सम्मादिट्ठी, मिच्छांदिट्ठी, सम्मामिच्छादिट्ठी । एवं विगलिंदियवज्जं जाव वेमाणियाणं । १८६. तिसंठिया विमाणा पन्नत्ता, तंजहा—वट्टा, तंसा, चउरंसा । तत्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वतो समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता ऍंगतो वेतितापरिक्खित्ता १० तिदुवारा पन्नत्ता, तत्थ णं जे ते चउरंसा विमाणा ते णं अक्खाडगसंठाणसंठिता सव्वतो समंता वेतितापरिक्खिता चउदुवारा पन्नत्ता । तिपतिट्ठिया विमाणा पन्नत्ता, तंजहा — घणोदधिपतिट्ठिता, घणवातपइट्ठिया, ओवा संतरपइट्ठिता । ततो दुग्गतीतो पन्नत्ताओ, तंजहारैईयदुग्गती, तिरिक्खजोणीयदुग्गती, मेस्सदुग्गती । १. मए पा० ला ० विना ॥ २. क० विना जूतीतो पत्तातो लद्धातो जे० पा० ला० । 'जुतीतो दिव्वाओ देवाणुभावाभो पत्तातो लद्वातो मु० । दृश्यतां पृ० ७२ पं० १ ॥ ३. उब्वेवणि पा० ला० । उग्वेवणियाए जे० ॥ ४. 'वसधीते पा० ला० ॥ ५. तिहिं नास्ति पा० ॥ ६. एग्रो वेइयाप' क० ॥ ७ “ अवस्थितानि शाश्वतानि, वैक्रियाणि भोगाद्यर्थं निष्पादितानि, ... परियानं तिर्यग्लोकावतरणादि तत् प्रयोजनं येषां तानि पारियानि कानि ” – अटी० ॥ ८. कि० ॥ ९, १०. च्छद्दि क० ॥ ११. “ विगलिंदियवज्जं ति नारकवद् ausafar वाच्यः अपञ्चेन्द्रियान् वर्जयित्वा " - अटी० ॥ १२. रतिय पा० ॥ १३. 'जोगीतदु पा० ला० ॥ १४. मणुयदु जे० मु० ॥ १५. तओ पा० । तभो सुग जे० ला ० ॥ १६. सिद्धि मु० ॥ १७-१९. सोगती क० विना ॥ ७३ Jain Education International եւ तो सुग्गतीतो पन्नत्ताओ, तंजहा - "सिद्धसुग्गती, देवसुंरंगती, मणुस्स- २० सुंग्गती । For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy