SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ५९७] अमं अज्झणं 'अट्ठाणं' । पित से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चैव अब्भुट्ठेति ' मा बहुं अंज्जउत्तो ! भासउ २'। ५ माती णं मातं कट्टु आलोचितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उँववत्तारो भैवंति, तंजहा – मँहिड्डिएस जाव चिट्ठीए । से णं तत्थ देवे भवति महिड्डिते जाव चिरट्ठितीते हारविरातितवच्छे कडकडित - थंभितभुते अंगद - कुंडल-मँट्टगंडतलकन्नपीढधारी विचित्तहत्याभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवरवत्थपरिहिते कल्लार्णगपवरगंधमल्लाणुलेवणधरे भोसरबोंदी पलंबवणमालधरे दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाते इड्डीते दिव्वाते जूतीते दिव्वाते पभाते दिव्वाते छायाते "दिव्वाते अच्चीए दिव्वेणं "तेएणं दिव्वाते लेस्साते दस "दिसाओ १० उज्जोवेमाणे पभासेमणे मध्याहृतणट्टगीतवातिततंतीतलतालतुडितघणमुर्तिगपडुप्पवातितरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरति । जाँ वि तसे तत्थ बाहिरब्भर्तेरिता परिसा भवति सा वितणमाढाति परियणाति महारिहणमासणेणं उवनिमंतेति, भासं पित से भासमाणस्स जाव चत्तारि पंच देवा वृत्ता चेव अन्भुर्डेति 'बहु देवे ! भासउ २' । से णं तैंतो देवलोगातो आउक्खएणं ३ जीव चैइत्ता इहेव १५ माणुस्सैंए भवे जाँईं इमाइं कुलाई भवंति अड्डाई जीव बहुजणस्स अपरिभूताइं १. भज्जपुत्ते क० । दृश्यतां पृ० २४६ टि० १० ॥ २. दृश्यतां पृ० २४५ टि० २२ ॥ ३. भवति पा० ॥ ४. महिड्ढितेसु पा० ॥ ५. द्वितीसु पा० जे० मु० । दृश्यतां पृ० २४६ पं० १॥ १७. जा व त जे० ॥ २१. अच्युत्ता क० । ती हारवरा क० ॥ ६. कडग क० जे० ॥ ७. 'मउडगंड' मु० ॥ ८. 'णपवर क० ॥ 'पवरमला अटी०, 'णगपवरगंधमला' अटीपा० ॥ ९. भासुर मु० । "भास्वरा दीप्रा बोन्दी शरीरं यस्य स तथा " - - अटी० ॥ १०. जुतीते ला २, ५ जुईए क० ला ३ । जुत्तीते ला ४ अटी० ॥ " युक्त्या अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन " - अटी० ॥ ११. दिव्वार पा० विना ॥ १२. तेतेणं पा० ॥ १३. लेसाए क० ॥। १४. दिसाए उज्जोएमाणे क० ॥ १५, १६. माणा क० ला ३-५ विना ॥ १८. 'तरता मु० ॥ १९. यति पा० क० ॥ २०. 'भास' मु० ॥ दृश्यतां पं० १, पृ० २४६ पं० ४॥ २२. बहु पा० । “ बहुमित्यादि " - अटी० । दृश्यतां पृ० २४६ टि०१० ॥ २३. तातो जे० ॥ २४. दृश्यतां पृ० २४६ पं० ६ ॥ २५. चतेत्ता जे० पा० ला०॥ २६. सते पा० ला० ॥ २७. जाइमाई पा० ॥ २८. " यावत्करणात् दित्ताई दीप्तानि प्रसिद्धानि दृप्तानि वा दर्पवन्ति । विच्छिन्नविउलभवणसयणासणजाणवाहणाई, तत्र विस्तीर्णानि विस्ता (विस्त—मु० विना) रवन्ति विपुलानि बहूनि भवनानि गृहाणि शयनानि पर्यङ्कादीनि, आसनानि सिंहासनादीनि यानानि रथादीनि, वाहनानि च वेगसरादीनि येषु कुलेषु तानि तथा, क्वचिद् वाहणान्नाई ति पाठः, तत्र विस्तीर्णविपुलैर्भवनादिभिराकीर्णानि संकीर्णानि युक्तानीत्यर्थः इति व्याख्येयम् । तथा बहुवण- बहुजायरूव-रययाई, बहु धनं गणिम-धरिमादि येषु तानि तथा Jain Education International २४७ For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy