SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [सू०७ ठाणंगसुत्ते ७. एगे बंधे। एगे मोक्खे। ८. एगे पुण्णे। एगे पावे। ९. एगे आसवे। एगे संवरे। १०. ऐगा वेयणा। एगा निजरा। ११. एगे जीवे पाडिक्कएणं सरीरएणं । १२. एगा जीवाणं अपरिआइत्ता विगुव्वणा । १३. एगे मणे । ऐगा वयी। एगे कायवायामे। १४. एंगा उप्पा। १५. एंगा वियती। १६. एगा 'वियचा। १७. एगा गती। एगा आगती। १८. एगे चयणे। एगे उववाए। १९. एगा तका। १. पुग्ने पा० ला १, २॥ २. एगे ला १॥ ३. पडि" B। पाडिक्कएणं सरीरेणं J। “प्रत्येकम् , दीर्घत्वादि प्राकृतत्वात् तेन प्रत्येककेन, शीर्यत इति शरीरं देह; तदेवानुकम्पितादिधर्मोपेतं शरीरकम् , तेन लक्षितः तदाश्रित एको जीव इत्यर्थः। अथवा शंकारौ वाक्यालङ्कारार्थी, तत एको जीवः प्रत्येकके शरीरे वर्तत इति वाक्यार्थः स्यादिति। इह च पाडिक्खएणं ति क्वचित् पाठो दृश्यते स च न व्याख्यातः, अनवबोधात्। इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काश्चिदेव वाचनां व्याख्यास्याम इति"-भटी०॥ ४. °याइत्ता अटी०। यायित्ता J॥ ५. एगे जे०॥ ६. वई ला १ मु० । “एगा वह त्ति वचनं वाक् , "इयं सत्यादिमेदादनेकाप्येकैव"अटी०॥ ७. एगे जे०। “उप्प ति प्राकृतत्वादुत्पादः, स चैक एकपर्यायापेक्षया" अटी। तुलना-“एगा विन्नु ति विद्वान् 'स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद उप्पावत्"-अटी. पृ०२१३ पं०६॥ ८. विगतीला । “वियह त्ति विगतिर्विगमः, सा चैका उत्पादवदिति। विकृतिर्विततिरित्यादि व्याख्यान्तरमप्यचितमायोज्यम. अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति"-अटी०॥ ९. "वियञ्च त्ति"विगतस्य "मृतस्येत्यर्थः, अर्चा शरीरम् , विगतार्चा प्राकृतत्वादिति। विवर्चा वा विशिष्टोपपत्ति(ष्टोत्पत्ति-B)पद्धतिर्विशिष्टभषा वा"अटी०॥ १०. "तक त्ति तर्कणं तर्का विमर्शः, अवायात् पूर्वा ईहाया उत्तरा, प्रायः शिरःकण्डूय. नादयः पुरुषधर्मा इह घटन्ते इति सम्प्रत्ययरूपा ईहा च, एकत्वं तु प्रागिवेति"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy