SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सत्तमं अज्झयणं 'सत्तट्ठाणं' ५४१. सत्तविधे गणावक्कमणे पन्नत्ते, तंजहा—सव्वधम्मा रोतेमि १, एगतिता रोएमि, एगइया णो रोऐमि २, सव्वधम्मा वितिगिच्छामि ३, एगतिता वितिगिच्छामि, एगतिता नो वितिगिच्छामि ४, सव्वधम्मा जुहुणामि ५, एगतिता जुहुणामि, एंगइया णो जुहुणामि ६, इच्छामि णं भंते ! एगल्लविहारपडिमं ५ उवसंपज्जित्ता णं विहरित्तते ७। ५४२. सत्तविधे विभंगणाणे पन्नत्ते, तंजहा—एगदिसिं लोगाभिगमे, पंचदिसि लोगांभिगमे, किरियावरणे जीवे, मुदग्गे जीवे, अमुदग्गे जीवे, रूंवी जीवे, सव्वमिणं जीवा। तत्थ खलु इमे पढमे विभंगणाणे--जया णं तहारूवस्स समणस्स वा १० माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पांतीणं वा पडिणं वा दाहिणं वा उदीणं वा उडू वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति--अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने एगदिसि लोगाभिगमे, "संतेगतिता समणा वा माहणा वा एवमासु पंचदिसिं लोगाभिगमे, जे ते एवमासु मिच्छं ते एवमाहंसु, पढमे "विभंगणाणे । अहावरे दोच्चे विभंगणाणे-जता णं तधारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पाँतीणं वा पडिणं वा दाहिणं वा उदीणं वा उडू जाव सोहम्मे कप्पे, तस्स णमेवं 1. “कचित् सव्वधम्मं जाणामि, एवं पि एगे अवक्कमे इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपक्रामति"-अटी०॥ २. रोतेमि पा०॥ ३. °गिच्छामि क० जे०॥ ४. गिच्छामि क. जे. पा० ला २, ४-५॥ ५. एगतिया मु०॥ ६. दिसि क० विना। “एगदिसिं ति एकस्यां दिशि एकया दिशा"-अटी० ॥ ७. लोगाअभि° क० जे० पा० ॥ ८. लोगामभि क० जे०॥ ९. रूविं जे०॥ १०. पादीणं क०॥ ११. उर्दू जाव अटी०॥ १२. संति एग क० । संतेगतिता समणा वा माहणा वा इत्यस्य स्थाने जे० मध्ये जे ते इत्येव पाठः॥ १३. विभंग क० ॥ १४. पादीणं पडीणं दाहिणं उदीणं उड़े क० ला ३। “पायीणं वेत्यादौ वाशब्दश्चकारार्थों द्रष्टव्यः, विकल्पार्थत्वे पञ्चानां दिशां पश्यत्ता न गम्यते एकस्या एव च गम्यते, तथा च प्रथम-द्वितीययोर्विभङ्गयोर्भेदो न स्यादिति। क्वचिद् वाशब्दा न दृश्यन्त एवेति"-अटी.॥ २१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy