SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः १८५ सूत्राङ्काः विषयः पृष्ठाका: ३८९-४७४ पञ्चममध्ययनं 'पञ्चस्थानम्' (त्रय उद्देशकाः) १७३-२०३ ३८२-४११ प्रथम उद्देशकः १७३-१८५ ३८९-३९१ पञ्च महाव्रतानि, अणुव्रतानि, वर्णादयः, सद्गति-दुर्गतिकारणानि १७३-१७४ ३९२-३९४ प्रतिमाः, स्थावरकायाः, तदधिपतयः, भवधिदर्शनक्षोभकारणानि १७४-१७५ ३९५-३९८ शरीराणि, जिनानाश्रित्य वस्तृतत्वस्य दुराख्येयत्वादि, प्रशस्ता प्रशस्तानि स्थानानि, महानिर्जराकारणानि, विसंभोगिकादिकारणानि १७५-१७८ ३९९-४०३ गणविग्रहा-ऽविग्रहकारणानि, निषद्याः, मार्जवस्थानानि, ज्योतिष्काः, देवाः, परिचारणाः, चमर-बल्योरममहिष्यः १७८-१७९ ४०४-४०५ इन्द्राणां सांग्रामिकाण्यनीकानि तदधिपतयश्च, देव-देवीस्थितिः १७९-१८१ ४०६-४०९ प्रतिघाताः, भाजीवाः, राजचिह्नानि, परीषहसहनकारणानि १८२-१८३ ४१०-४११ हेतवोऽहेतवश्व, केवलिनः पञ्चानुत्तराः, तीर्थकृतां नक्षत्राणि १८३-१८५ ४१२-४४० द्वितीय उद्देशकः १८५-१९४ ४१२-४१३ नयुत्तारे प्रथमप्रावृडादौ विहारकरणे च कारणानि ४१४-४१५ अनुद्घातिकाः, श्रमणस्य राजान्तःपुरप्रवेशे कारणानि १८६ पुरुषेण सहासंवासेऽपि स्त्रिया गर्भधारणे कारणानि, एवं पुरुषेण सह संवासेऽपि स्त्रिया गर्भाधारणे कारणानि १८६-१८७ ४१७ निर्ग्रन्थ-निर्गन्धीनामेकत्र स्थानादावपि कारणवशान्निर्दोषत्वम् १८७-१८८ ४१८-४१९ मास्रवस्य संवरस्य च द्वाराणि, दण्डाः, क्रियाः, परिज्ञाः १८८-१८९ ४२०-४२३ पञ्चविधा व्यवहारः, पञ्च जागरा सुरु पञ्चविधो व्यवहारः, पञ्च जागराः सुप्ताश्च, कर्मादान-वमनहेतवः १८९-१९० ४२४-४२६ दत्तयः, उपघातः, विशोधिः, दुर्लभ-सुलभबोधित्वकारणानि १९० ४२७-४३० प्रतिसंलीनाः, अप्रतिसंलीनाः, संवरासंवरौ, संयमासंयमी १९०-१९१ ४३१-४३३ तृणवनस्पतिकायिकाः, भाचारः, भाचारप्रकल्पः, भारोपणाः १९१-१९२ जम्बूद्वीपादौ विद्यमानाः पञ्च पञ्च पदार्थाः । १९२-१९३ ४३५-४३६ ऋषभस्वाम्यादेः पञ्चधनुःशतोञ्चत्वम् , सुप्तविबोधकारणानि १९३ ४३७-४३८ निम्रन्थीग्रहणकारणानि, भाचार्योपाध्याययोरतिशयाः १९४ भाचार्योपाध्याययोर्गणापक्रमणकारणानि, ऋदिमन्तो मनुष्याः १९४ ४४१ तृतीय उद्देशकः १९५-२०३ ४४१-४४५ अस्तिकायाः, गतयः, इन्द्रियार्थाः, मुण्डाः, बादराः, निम्रन्थाः १९५-१९७ ४४६-४४९ वस्त्राणि, रजोहरणानि, निश्रास्थानानि, निधयः, शौचानि ४५०-४५१ छमस्थाज्ञेयाः केवलिज्ञेयाः पदार्थाः, महातिमहान्तः पदार्थाः १९७-१९८ ४५२-४५५ पुरुषजाताः, वनीपकाः, भाचेलक्यस्म पञ्चभिः कारणैः प्रशस्तत्वम् ४५६-४५८ उत्कलाः, समितयः, जीवाः, पञ्चगत्यागतिकाः, सर्वजीवाः १९८-१९९ ४५९-४६३ योनिस्थिति:-संवस्सर-निर्याणमार्ग-छेदना-ऽऽनन्तर्या-ऽनन्तकानि १९९-२०१ ४६४-४६६ ज्ञानानि ज्ञानावरणीयकर्माणि स्वाध्यायः प्रत्याख्यानं प्रतिक्रमणम् २०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy