SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ ७७२ अष्टमं परिशिष्टम् सिरिहरं २० सामिकुडमभिवंदे २१ । अग्गिसेणं २२ जिणमग्गदत्तं २३ सिरिवारिसेणं च ॥२९८॥ इय संपइजिणणाहा एरवए कित्तिया सणामेहिं ।” इति प्रवचनसारोद्धारे। “बालेत्यादिगाथाचतुष्कम् । बालचन्द्रं श्रीसिचयम् अग्निषेणं च नन्दिषेणं च श्रीदत्तं च व्रतधरं सोमचन्द्रं जिन दीर्घसेनं चेति प्रथमगाथायामष्टौ वन्दे इति क्रिया। शतायुषं सत्यकिं च युक्तिसेनं जिनं च श्रेयांसं सिंहसेनं स्वयंजलम् उपशान्तं देवसेनं चेति द्वितीयगाथायामष्टौ। महावीर्य पार्श्व मरुदेवं श्रीधरं स्वामिकोष्ठमभिवन्दे इति क्रिया। अमिसेनं जिनमग्रदत्तं मार्गदत्तं वा श्रीवारिषेणं चेति तृतीयगाथायामष्टौ। इत्येवमैरवते साम्प्रतिकजिननाथाः कीर्तिताः स्वनामभिः" इति सिद्धसेनसूरिविरचितायां प्रवचनसारोद्धारटीकायाम्। पृ० ४७५ पं० ७-१३ सत्त"दस। दृश्यतां पृ० ७६५ पं० ३२ ॥ पृ० ४७६ पं० १ महापउमे"। अत्र हस्तलिखितादर्शेषु जे १ खं० हे १ ला २ मध्ये एव तीर्थकृतां नामभ्यः परतः १, २, ३ इत्यादयः अङ्का दृश्यन्ते, तदनुसारेणैव च अस्माभिरपि अङ्का अत्र मुद्रिताः, प्रवचनसारोद्धारटीकायाम् [गा० २९५ पृ० २१८] उद्धृते समवायाङ्गसूत्रपाठेऽपि इत्थमेव निर्देशः। तथापि अत्र “महापद्मादयो विजयान्ताश्चतुर्विंशतिः" इति अटी० मध्ये उल्लेखस्य दर्शनात् अटी० कृतां श्री अभयदेवसूरीणाम् 'अनन्तः २३, विजयः २४' इति द्वयोस्तीर्थकरयो मद्वयमभिप्रेतमिति भाति, तथा च सति तदनुसारेण "मुणिसुब्बते य अरहा सव्वभाविद् जिणे ११॥१४८॥ अममे १२णिकसाए य १३ निप्पुलाए य १४ निम्ममे १५। चित्तउत्ते १६ समाही य १७ आगमिस्सेण होक्खई ।। १४९॥ संवरे १८ अनियट्टी य १९ विवाए २० विमले ति य २१। देवोववाए अरहा २२ अणंत २३ विजए ति य २४ ॥ १५० ॥” इत्येवमङ्कयोजना अत्र विधेया। विविधेषु प्राचीनेषु श्वेताम्बर-दिगम्बरग्रन्थेषु यथा नामानि उपलभ्यन्ते तथात्रोपन्यस्यन्ते "महापउमे १ य सुरदेवे २ सुपासे ३ य सयंपमे ४। सव्वाणुभूति अरहा ५ देवगुत्तो य होहिही ६ ॥१११५॥ उदगे ७ पेढालपुत्ते ८ य पोट्टिले ९ सयगे १० त्ति य। मुणिसुव्वते य अरहा सव्वभावविहंजणे ११॥१११६ ॥ अममे १२ निक्कसाए १३ य निप्पुलाए १४ य निग्ममे १५। चित्तगुत्ते १६ समाही १७ य आगमेसाए होहिति॥१११७॥ संवरे १८ अणियट्टी १९ य विवागे२. विमले २१ त्ति य। देवोववायए अरहा २२ अणंत २३ विजए २४ ति य॥ १११८ ॥ एए वुत्ता चउव्वीसं भरहे वासम्मि केवली। आगमेसाए होहिंति धम्मतित्थरस देसगा ॥ १११९ ॥” इति तित्थोगालीप्रकीर्णके। अत्र तीर्थकरनाम्नां पुरतोऽङ्काः तत्समादकेन स्वकल्पनया लिखिताः इत्यपि ध्येयम्॥ ___ "जिण पउमनाह १ सिरि सुरदेव २ सुपास ३ सिरि सयंपभयं४। सव्वाणुभूह ५ देवसुय ६ उदय ७ पेढाल ८ मभिवंदे ॥ २९३ ॥ पोहिल ९ सयकित्तिजिणं १० मुणिसुवय ११ अमम १२ निक्कसायं च १३। जिण निप्पुलाय १४ सिरि निममत्तं १५ जिणचित्तगुत्तं १६ च ॥ २९४ ।। पणमामि समाहिजिणं १७ संवरय १८ जसोहरं १९ विजय २० मलिं २१ । देवजिण २२ ऽणतविरियं २३ भइजिणं २४ भाविभरहम्मि ।। २९५॥" इति प्रवचनसारोद्धारे ॥ __"पउमाभ १ सूरदेवो २ तह य सुपासो ३ सयंपभो पवरो ४ । सव्वाणुभूइनामो५ होही तह देवगुत्तो य६ ॥६१॥ उदयजिणो ७ पेढालो ८ पुट्टिल ९ सयकित्ति १० मुणिसुव्वयनामो ११ । अममो य १२ निक्कसाओ १३ चउदसमो निप्पुलायजिणो १४ ॥६२॥ निम्ममजिणो य होही १५ सोलसमो चित्त. गुत्ततित्थयरो१६। तह य समाही १७ संवर १८ जसोहरो १९ विजयनामो य २० ॥६३॥ होही मल्ली २१ देवोववायजिण २२ अणतविरिय २३ भद्दो य २४ । भरहम्मि भावियजिणे चउवीसं वंदिमो निचं ॥६४॥" इति विचारसारे। ___ "भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ ५३॥ स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ। पेढालः पोटिलश्चापि शतकीर्तिश्च सुवतः ॥ ५४॥ मममो निष्कषायश्च निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy