SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि धनमित्रः ३, समुद्रदत्तः ४, विकटः ५, प्रियमित्रः ६, ललितमित्रः ७, पुनर्वसुः ८, गंगदत्तः ९। धर्माचार्याः-सम्भूतिः १, संभवः २, सुदर्शन: ३, श्रेयांसः ४, अतिभूतिः ५, वसुभूतिः ६, घोषसेनः ७,...८,...९ । निदानभूमयः-मथुरा १, अन्यानि २-९ नामानि न निर्दिष्टानि । निदानकारणानिगौः१, संग्रामः २, द्यूतम् ३, स्त्री ४, युद्धे पराजयः५, भार्यानुरागः ६, मन्त्रिकृतः पराभवः ७, कन्याप्राप्ति ८, माता ९ । बलदेवानां पूर्वभविकनामानि-सुबलः १, पवनवेगः २, नन्दिसुमित्रः ३, महाबलः ४, पुरुषवृषभ ५, सुदर्शनः ६, वसुन्धरः ७, श्रीचन्द्रः ८, ललितः ९। धर्माचार्याः-मुनिवृषभः १, श्रवणसिंहः २, सुव्रतः ३, ऋषभः ४, प्रजापालकः ५, दमधरः ६, सुधर्मा ७, समाधिगुप्तः ८,...९। __उत्तरपुराणानुसारेण वासुदेवानां पूर्वभविकानि नामानि-विश्वनन्दी १, सुषेण २, सुकेतुः ३, वसुषेणः • ४, श्रीविजयः ५,...६,...७, चन्द्रचूलः ८, निर्नामकः ९। धर्माचार्याः-सम्भूतः १, सुव्रतः २, सुदर्शनः ३, श्रेय ४, नन्दनः ५,...६, शिवगुप्तः ७, महाबलः ८, द्रुमसेनः ९। निदानभूमयःमथुरा १, कनकपुरम् २, श्रावस्ती ३, पोदनपुरम् ४, प्रभाकरी ५,...६, अयोध्या ७, खड्गपुरम् ८, ...९। निदानकारणानि-गौः १, संग्रामः २, तम् ३, स्त्रीः ४, भोगः ५,...६, राज्यम् ७, परऋद्धिदर्शनम् ८, ऐश्वर्यदर्शनम् ९। बलदेवानां पूर्वभविकानि नामानि-विशाखभूतिः १, वासुरथः २, मित्रनन्दी ३, महाबलः ४, अपराजितः ५,...६,...७, विजयः ८, शङ्खः ९।। पृ० ४७ ३ पं० १५ अस्लगीवे... । तुला-तित्थोगाली• ६१०-६११ । विचारसारे गा० ५६८ । सप्ततिशतस्थानके गा० ३५२। "अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भबलिप्रह्लादलङ्केशमगधेश्वराः॥६९९॥” इति अभिधानचिन्तामणौ । "अस्सग्गीवो तारय-मेरक-मधुकीडभा तह णिसुंभो। बलि-पहरण-रावणओ जरसंधो गव य पडिसत्तू ॥५१९॥” इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे। "अश्वग्रीवो भुवि ख्यातस्तारको मेरुकस्तथा। निशुंभः शुम्भदम्भोजवदनो मधुकैटभः ॥ २९१ ॥ बलिः प्रहरणाभिख्यो रावणः खेचरान्वयः। भूचरस्तु जरासन्धो नवैते प्रतिशत्रवः ॥ २९२॥” इति हरिवंशपुराणे षष्टितमे सर्गे। चउप्पन्नमहापुरिसचरिये 'पहराए' इत्यस्य स्थाने 'पल्हाओ =प्रह्लादः' इति नाम॥ पृ० ४७४ पं०१-६ एक्को। तुला-तित्थोगाली०६१४-६१६ । “अणिदाणगदा सव्वे बलदेवा केसवा णिदाणगदा। उड्ढंगामी सव्वे बलदेवा केसवा अघोगामी ॥१४३६ ॥ णिस्सेयसमट्ठ गया हलिणो चरिमो दु बह्मकप्पगदो। तत्तो कालेण मदो सिज्झदि किण्हस्स तित्थम्मि ॥१४३७॥ पढमहरी सत्तमिए पंच छट्टम्मि पंचमी एक्को। एक्को तुरिमे चरिमो तदिए निरए तहेव पडिसत्तू॥१४३८॥” इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे। ___“एकस्य सप्तमी पृथ्वी पञ्चानां षष्ठयुदीरिता। पञ्चम्येकस्य चान्यस्य पर्यन्तस्य तृतीयभूः ॥३०२॥ अष्टानां मुक्तिरुद्दिष्टा बलानां तु तपोबलात् । अन्तस्य ब्रह्मकल्पस्तु तीर्थे कृष्णस्य सेत्स्यतः(ति)॥३०३॥" इति हरिवंशपुराणे षष्टितमे सर्गे॥ पृ० ४७४ पं० ९ चंदागणं...। तित्थोगाली गा० ३१४-३३७, ५२७-५५३]प्रकीर्णकानुसारेण इमानि नामानि-बालचंदाणणो १, सुचंदो २, अग्गिसेणो ३, नंदिसेणो ४, इसिदिण्णो ५, वयधारी ६ सामचंदो ७, दीहसेणो ८, सयाऊ ९, सव्वई १०, जुत्तिसेणो ११, सेजंसो १२, सीहसेणो १३, असंजलो १४, उवसंतो १५, दीह(देव ?)सेणो १६, महाहिलोगवलो १७, अइपासो १८, मरुदेवि(व?). जिणो १९, धरो २०, सामकोट्टो २१, अग्गिसेणो २२, अग्गिदत्तो २३, वारिसेणो २४। । "बालचंदं १ सिरिसिचयं २ अग्गिसेणं च ३ नंदीसेणं च ४। सिरिदत्तं च ५ वयधरं ६ सोमचंद ७ जिणदीहसेणं च ८॥२९६॥ वंदे सयाउ ९ सच्चइ १० जुत्तिसेणं ११ जिणं च सेयंसे १२। सीहसेणं १३ सयंजल १४ उवसंतं १५ देवसेणं च १६ ॥२९७॥ महाविरिय १७ पास १८ मरुदेवं १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy