SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ ७७० अष्टमं परिशिष्टम् __ पृ०४७० पं०५ भरहे..। तुला-वित्थोगाली० ५७०-५७१ | विचारसारे गा० ५४२ । सप्ततिशत. स्थानके गा० ३४८। अभिधानचिन्तामणौ श्लो० २९२-२९४, तत्र च 'महापन 'स्थाने 'पन्नः' इति नाम। “भरहो सागरो मघवो सणकुमारो य संति-कुंथु-अरा। तह य सुभोमो पउमो हरि-जयसेणा य बह्मदत्तो य॥५१५॥... १२८१॥” इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे। “भरतश्चक्रवाद्यः सगरो मघवस्तितः। सनत्कुमारनामान्यः शान्तिः कुन्थुररस्तथा ॥२८६॥ सुभूमश्च महापद्मो हरिषेणो जयोऽपरः। ब्रह्मदत्तश्च षट्खण्डनाथा द्वादश चक्रिणः॥२८७॥” इति हरिवंशपुराणे षष्टितमे सर्गे।। पृ० ४७० पं० १४ पयावती...। तुला-तिस्थोगाली. ६०२। विचारसारे गा० ५६३, तत्र षष्ठस्य वासुदेवस्य पितुः ‘महाशिराः' इति नाम, त्रिषष्टिशलाकापुरुषचरिते षष्ठे पर्वणि तृतीये सर्गे मभिधानचिन्तामणी [श्लो० ६९५-६९७] चापि तथैव। उत्तरपुराणानुसारेण इमानि नामानिप्रजापतिः १, ब्रह्मा २, भद्रः ३, सिंहसेनः ४, सोमप्रभः ५, वरसेनः ६, अग्निशिखः ७, दशरथः ८, वसुदेवः ९। चउप्पन्नमहापुरिसचरिये सप्तमस्य वासुदेवस्य पितुः 'अग्गिसिर(व)' इति नाम ॥ पृ० ४७० पं० १८ मियावती..। तुला-मावश्यकनियुक्तौ गा० ४१०, तित्थोगाली० ६०३, विचारसारे गा० ५६४। इदमत्र ध्येयम्-अत्र सर्वत्र अष्टमस्य वासुदेवस्य लक्ष्मणस्य मातुः केकई [=कैकेयी] इति नाम निर्दिष्टम् , आवश्यकनियुक्ती केगमई इति पाठः। त्रिषष्टिशलाकापुरुषचरिते कैकेय्या एव अपरं नाम सुमित्रा इति प्रोक्तम् , लोकेऽपि सुमित्रेति प्रसिद्धिः। दिगम्बराणाम् उत्तरपुराणे 'कैकेयी' इति नाम वर्तते, तथाहि तत्र इमानि नवानां वासुदेवानां मातृणां नामानि-मृगावती १, उषा २, पृथिवी ३, सीता ४, अम्बिका ५, लक्ष्मीमती ६, केशवती ७, कैकेयी ८, देवकी ९| चउप्पन्नमहापुरिसचरिये तु 'मृगावती १, वसुमती २, पृथ्वी ३, चन्द्रप्रभा ४, सुयशाः ५, नन्दिनी ६, वसुमती ७, सुमित्रा ८, देवकी ९' इति नामानि । __ पृ० ४७१ पं० ३ भहा...। तुला-आवश्यकनियुक्तौ गा० ४१०, तित्थोगाली. गा० ६०४, विचारसारे गा० ५६५। उत्तरपुराणे तु 'जयावती १, सुभद्रा २, सुभद्रा ३, जयवन्ती ४, विजया ५, वैजयन्ती ६, अपराजिता ७, सुबाला ८, रोहिणी ९' इति नामानि ।। पृ० ४७२ पं० ६ विलसिय । अत्र जेर विना विलसिय” इति सर्वत्र पाठः। किन्तु अटी० मध्ये "विलासिता संजातविलासा" इति पाठदर्शनाद् °विलासिय° इति जे २ मध्ये स्थितः पाठः अटी० कृतां सम्मतः॥ पृ० ४७२ पं० १० तिविठ्ठ... तुला–तित्थोगाली० ५७७ । विचारसारे गा० ५६६ । मभिधानचिन्तामणौ श्लो० ६९५-६९७। सप्ततिशतस्थानके गा० ३४९। "तह य तिविठ्ठ-दुविठ्ठा सयंभु पुरिसुत्तमो पुरिससीहो। पुंडरिय-दत्त णारायणा य किण्हो हुवंति णव विण्हू ॥५१८॥” इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे। "त्रिपृष्ठश्च द्विपृष्ठश्च स्वयंभूः पुरुषोत्तमः। पुरुषोपपदी सिंह-पुण्डरीको प्रचण्डको ॥२८८॥ दत्तो नारायणः कृष्णो वासुदेवा नवोदिताः।" इति हरिवंशपुराणे षष्टितमे सर्गे ॥ पृ० ४७२ पं० ११ अयले...। तुला–तित्थोगाली० ५७८ । विचारसारे गा० ५६७। अभिधानचिन्तामणी श्लो० ६९८। सप्ततिशतस्थानके गा० ३५० । “विजयो अचल सुधम्मो सुप्पहणामो सुदंसणो णंदी। तह णंदिमित्त रामो पउमो णव होंति बलदेवा ॥५१७॥” इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे। “विजयोऽचलः सुधर्माख्यः सुप्रभश्च सुदर्शनः। नान्दी च नन्दिमित्रश्च रामः पद्मो बला नव ॥२९०॥” इति हरिवंशपुराणे षष्टितमे सर्गे ॥ __ पृ० ४७२ पं० १४-पृ० ४७३ पं० १४ विस्पभूती...। अत्र पृ० ४७३ पं० ३ मध्ये 'सागर दत्ते असोगललिए य' इत्यपि पदच्छेदं केचित् मन्यन्ते । नाम्नां ग्रन्थान्तरैः सह तुला-तित्थोगाली० ६०५-६०९। त्रिषष्टिशलाकापुरुषचरितानुसारेण वासुदेवानां पूर्वभवनामानि-विश्वभूतिः १, पर्वतः २, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy