SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि जिणवरस्स पुप्फवती २० । मणिला य नमिजिणे २१ जक्खदिण्ण तहऽरिट्टनेमिस्स २२ ॥ ४६९ ॥ पासस्स पुष्फचूला २३ वीरजिणिंदस्स चंदणज्जा उ २४ । एयाओ पढमाओ बक्खाया सिस्सिणीओ उ ॥ ४७० ॥” इति तित्वोगालीप्रकीर्णके। "बंमी १ फगु२ सामा ३ अजिया ४ तह कासवी ५ रई ६ सोमा ७। सुमणा ८ वारुणि ९ सुजसा १० धारिणी ११ धरणी १२ धरा १३ पउमा १४॥ ३०७॥ अजा सिवा १५ सुहा १६ दामणी य १७ रक्खी १८ य बंधुमहनामा १९ । पष्फवई २० अनिला २१ जक्खदिन्न २२ पुप्फचूला २३.. य॥३०८॥ चंदण २४ सहिया उ पवत्तिणीओ चउवीसजिणवरिंदाणं। दुरियाई हरंतु सया सत्ताणं भत्तिजुत्ताण ॥ ३०९॥" इति प्रवचनसारोद्धारे । एते एवाये द्वे गाथे "अज्जा सिवा १५ सुई १६ दामणि १७ रक्खीय १८ बंधुमइनामा १९ । पुप्फवई २० नीला २१ अक्खदिन्न २२ तह पुप्फचूला २३ य चंदणा २४ ॥ १८४ ॥” इति पाठभेदेन विचारसारेऽपि स्तः, गा० १८३-१८४।। _ "बम्ह १ प्पकुजणामा २ धम्मसिरी ३ मेरुसेण ४ अयणता ५ । तह रतिसेणा ६ मीणा ७ वरुणा ८ घोसा य ९ धरणा य १० ॥११७८ ॥ चा(धा ?)रण ११ वरसेणाओ १२ पम्मा १३ सव्वस्सि १४ सुव्वदाओ १५ वि । हरिसेण १६ भावियाओ १७ कुंथू १८ मधुसेण १९ पुन्व(प्फ)दत्ताओ २० ॥११७७ ॥ मग्गिणि २१ जक्खि २२ सुलोया २३ चंदणणामाओ २४ उसहपहुदीणं । एदा पढमगणीओ एकेक्का सव्वविरदाओ॥ ११८० ॥” इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे । उत्तरपुराणानुसारेण तु इमानि नामानि-ब्राह्मी १, प्रकुब्जा २, धर्मार्या ३, मेरुषेणा ४, अनन्तमतिः ५, रात्रिषणा ६, मीना ७, वरुणा ८, घोषा ९, धरणा १०, धारणा ११, सेना १२, पद्मा १३, सर्वश्रीः १४, सुव्रता १५, हरिषेणा १६, भाविता, १७, यक्षिला १८, बन्धुषेणा १९, पुष्पदन्ता २०, मंगिनी २१, यक्षी २२, सुलोचना २३, चन्दना २४ । पृ० ४६९ पं० १२ उसमे..." । अत्र यदि 'सुमित्रः २ विजयः ३' इति नामद्वयं स्वीक्रियते, एकादशस्य च 'विजयपद्मः' इति नाम स्वीक्रियते तदा 'द्वादश 'संख्यायाः सम्यक् संगतिर्भवेत् । तुलाविचारसारे गा० ५३८। अभिधानचिन्तामणौ [श्लो० ६९२-६९४] 'ऋषभः १, सुमित्रः २, विजय ३, अश्वसेनः ४, विश्वसेनः ५, सूरः ६, सुदर्शनः ७, कृतवीर्यः ८, पद्मोत्तरः ९, हरिः १०, विजयः ११, ब्रह्मा १२' इति चक्रवर्तिपितृनामानि। त्रिषष्टिशलाकापुरुषचरिते तु 'ऋषभः १, सुमित्रविजयः २, समुद्रविजयः ३, अश्वसेनः ४, विश्वसेनः ५, शूरः ६, सुदर्शनः ७, कृतवीर्यः ८, पद्मोत्तरः ९, महाहरिः १०, विजयः ११, ब्रह्मा १२' इति नामानि । उत्तरपुराणे तु ऋषभः १, समुद्रविजयः २, सुमित्रः ३, अनन्तवीर्यः ४, विश्वसेनः ५, सूरसेनः ६ सुदर्शनः ७, कृतवीरः ८, पद्मनाभः ९, पद्मनाभः १०, विजयः ११, ब्रह्मा १२' इति नामानि । चउप्पलमहापुरिसचरिये तु ऋषभः १, सुमित्रः २, ....... ३, विश्वसेनः ४, विश्वसेनः ५, सूरः ६, सुदर्शनः ७, कृतवीर्यः ८, पद्मः ९, .....१०,....."११, ब्रह्मा' इति नामानीत्यपि ध्येयम् ॥ पृ० ४७० पं० १ सुमंगला....."। तुला-विचारसारे गा० ५४० । त्रिषष्टिशलाकापुरुषचरिते 'सुमंगला १, यशोमती २, भद्रा ३, सहदेवी ४, अचिरा ५, श्रीः ६, महादेवी ७, तारा ८, ज्वाला ९, महिषी १०, वप्रा ११, चुलनी १२' इति नामानि । उत्तरपुराणे तु 'सुमंगला १, सुबाला २, भद्रा ३, सहदेवी ४, ऐरा ५, श्रीकान्ता ६, मित्रसेना ७, चित्रमती ८, रामा ९, ऐरा १०, प्रभाकरी ११, चूडादेवी १२' इति चक्रवर्तिमातृनामानि । चउप्पन्नमहापुरिसचरिये तु 'सुमङ्गला १, विजयवती २, ....."३, सहदेवी ४, अचिरा ५, सिरी ६, देवी ७, तारा ८, ज्वाला ९, ..... १०, ...... ११, चुलनी १२' इति नामानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy