SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते एक्कारसट्ठाणं। [सू० ११[२]. लोगंताओ णं ऐक्कारसहिं एक्कारेहिं जोयणसतेहिं अबाहाए जोतिसंते पण्णत्ते। जंबुद्दीवे 'दीवे मंदरस्स पव्वतस्स ऐक्कारसहिं एकवीसेहिं जोयणसतेहिं [अबाहाए] जोतिसे चारं चरति । समणस्स णं भगवतो महावीरस्स एक्कारस गणहरा होत्था, तंजहाइंदभूती अग्गिभूती वायुभूती वियत्ते सुहम्मे मंडित मोरियपुत्ते अकंपिते अयलभाया मेतजे पभासे। मूलनक्खत्ते एक्कारसतारे पण्णत्ते । हेट्ठिमंगेवेजगाणं देवाणं एक्कारसुत्तरं गेवेजविमाणसतं भवति ति मक्खायं। मंदरे णं पव्वते धरणितलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं पण्णत्ते। द्वितीया, कयसामाइए तृतीया, पोसहोववासनिरये चतुर्थी, राइभत्तपरिणाए पञ्चमी, सचित्तपरिणाए षष्टी, बंभयारी राओ परिमाणकडे सप्तमी, दिया वि रामो वि बंभयारी असिणाणए यावि भवति वोलटकेसरोमनहे अष्टमी. भारंभपरिणाए पेसपरिणाए नवमी. उहिट्रभत्तवज्जए दशमी, समणभूए यावि भवह त्ति समणाउसो एकादशीति । क्वचित्तु आरम्भपरिज्ञात इति नवमी, प्रेष्यारम्भपरिज्ञात इति दशमी, उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति"-अटी०॥ १. "तथा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य एकादश एगविंसे त्ति एकविंशतियोजनाधिकानि [एकादश-खं०] योजनशतानि अबाहाए त्ति अबाधया व्यवधानेन कृत्वेति शेषः, ज्योतिष ज्योतिश्चक्र चार परिभ्रमणं चरति आचरति । तथा लोकान्तात् णमित्यलकारे, एकादश शतानि एकारे त्ति एकादशयोजनाधिकानि [एकादश योजनशतानि-खं०] अबाधया व्यवहिततया कृत्वेति शेषः जोतिसंते त्ति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति, इदं च वाचनान्तरं न्याख्यातम् , ...... अधिकृतवाचनायां पुनरिदमनन्तरव्याख्यातमालापकद्वयं व्यत्ययेन दृश्यते (व्याख्यातम्, ...."इदमनन्तरव्याख्यातमालापकद्वयं व्यत्ययेनापि दृश्यते- हे.)"-अटी०। “ता मंदरस्स णं पव्वयस्स केवइयं अबाहाए जोइसं चार चरइ ? ता एकारस एकवीसे अबाहाए जोइसं चारं चरइ। ता लोयंताओ णं केवइयं अबाहाए जोइसे पण्णत्ते ? ता एकारस एक्कारे जोयणसए अबाहाए जोइसे पण्णते" इति चन्द्रप्रज्ञप्तिसूत्रेऽष्टादशे प्राभृते ॥ २. अटी० अनुसारेण एकारल एक्कारे जोयणसते इति पाठः । एकारसएहिं मु०॥ ३. जोतिसपजते खं० हे १ ला २ । दृश्यतां टि. १॥ १.दीवे नास्ति हे २ मु. विना ॥ ५. एकारे एगर्विसे जोयणसते अबाहाए जोतिसे चारं चरति इति अटी. सम्मतः पाठः, चन्द्रप्रज्ञप्तिसूत्रेऽपि च ॥ ६. अगणिभूती हे १॥ ७. गेविजाणं हे १ ला २। ८. “विमाणसयं भवति त्ति मक्खायं ति, इह मकारस्यागमिकत्वादयमर्थः-विमानशतं भवतीति कृत्वा आख्यातं प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सधर्मस्वामिवचनम"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy