SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४०२ समवायंगसुत्ते ५०-५१-५२ टाणाई। [सू० ५०लंतए कप्पे पण्णासं विमाणावाससहस्सा पण्णत्ता। . सव्वातो णं 'तिमिसगुहा-खंडगप्पवातगुहातो पण्णासं २ जोयणाई आयामेणं पण्णत्तातो। सव्वे वि णं कंचणगपव्वया सिहरतले पण्णासं २ जोयणाई विक्खंभेणं ५ पण्णत्ता। .५१. ५१. नवण्हं बंभचेराणं एकावणं उद्देसैणकाला पण्णत्ता। चमरस्स णं असुरिंदस्स असुररन्नो सभा सुधम्मा एकावण्णखंभसतसन्निविट्ठा पण्णत्ता। एवं चेव बलिस्स वि। १० सुप्पभे णं बलदेवे एकावण्णं वाससतसहस्साई परमाउं पालइत्ता सिद्धे बुद्धे जाँव प्पहीणे। दंसणावरण-नामाणं दोहं कम्माणं एकावण्णं उत्तरपगडीतो पण्णत्तातो । .५२. ५२. मोहणिजस्स णं कम्मस्स बावणं नामधेजा पंण्णत्ता, तंजहा—कोहे १५ कोवे रोसे दोसे अंखमा संजलणे कलहे चंडिक्के भंडणे विवाए १०, माणे मदे दप्पे थंभे अत्तुक्कोसे गव्वे परपरिवाए उक्कोसे अवकोसे उण्णते उण्णामे २१, माया उवही नियडी वलए गहणे णूमे कक्के कुरुते दंभे कूडे "झिम्मे "किब्बिसिए आँव १. विमिस्स मु०॥ २. हे २ मु० विना-गुहखं' खं० हे १ ला १, २। गुहखंडप्पवायागुहातो जे०॥ ३. "बंभचेराणं ति आचारप्रथमश्रुतस्कन्धाध्ययनाना शस्त्रपरिज्ञादीनाम् , तत्र प्रथमे सप्तोद्देशका इति सप्तैवोद्देशनकालाः। एवं द्वितीयादिषु क्रमेण षट् , चत्वारः, चत्वार एव, षट् , पञ्च, अष्टौ, चत्वारः, सप्त चेत्येवमेकपञ्चाशदिति"-अटी०॥ ४. °सकाला जे० ॥ ५. असुररन्नो सभा मु० । असुरसभा मु० विना। असुरासभा जे०॥ ६. “ आवश्यके तु पञ्चपञ्चाशदुच्यते तदिदं मतान्तरमिति"-अटी०॥ ७. जाव सम्वदुक्खप्पहीणे मु० ॥ ८. रकम्मपमु०॥ ९. पण्णत्ता, हे २ मु० विना नास्ति ॥ १०. अक्खमा खं० हे १ ला २॥ ११. अवक्कोसे खं० जे० विना। “उक्कोसे त्ति उत्कर्षः, अवकोसे त्ति अपकर्षः"-अटी०॥ १२. " उन्नर (उन्नय-अटीखं० अटीहे.) त्ति उन्नतः (उन्नतं-अटीखं०), पाठान्तरेण उन्नमः। उन्नामे त्ति उन्नामः"-अटी० ॥ १३. झिमे हे १, २। जिम्हे मु० । “झिमे (जिम्हे-मु०) त्ति जैह्मम्"-अटी० ॥ १४. किब्बिसे हे २ मुं०॥ १५. आयरणया गृहणया हे १ ला २। भायरणयनिग्रहणया खं० । आयारणट्ठागूढणया जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy