SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४०३ ५२] समवायंगसुत्ते बावण्णट्ठाणं। रणया गृहणया वंचणया पलिकुंचणया सातिजोगे ३८, लोभे इच्छा मुच्छा कंखा गेही तण्हा भिजा अभिजा कामासा भोगासा जीवितासा मरणासा नंदी रागे ५२। ___गोथुभस्स णं आवासपव्वतस्स पुरथिमिलातो चरिमंतातो वलयामुहस्स महापायालस्स पञ्चस्थिमिल्ले चरिमंते एस णं बावणं जोयणसहस्साई अंबाहाते ५ अंतरे पण्णत्ते। दओभासस्स णं [आवासपव्वतस्स दाहिणिलातो चरिमंतातो] केउंगस्स [महापायालस्स उत्तरिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साइं अबाहाते अंतरे पण्णत्ते। संखस्स [णं आवासपव्वतस्स पचत्थिमिल्लातो चरिमंतातो] जुयकस्स १० [महापायालस्स पुरथिमिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साइं अबाहाते अंतरे पण्णत्ते । दगसीमैस्स [णं आवासपव्वतस्स उत्तरिल्लातो चरिमंतातो] ईसरस्स [महापायालस्स दाहिणिले चरिमंते एस णं बावणं जोयणसहस्साई अबाहाते अंतरे पण्णत्ते । नाणावरणिजस्स नामस्स अंतरातियस्स एतेसि "णं तिण्हं कम्मपगडीणं बावणं उत्तरपगडीतो पण्णत्तातो। सोहम्म-सणंकुमार-माहिंदेसु तिसु कप्पेसु बावण्णं विमाणवाससतसहस्सा पण्णत्ता। १. बंभणया जे० ॥ २. वलि° खं०॥ ३. "भिज्झा भभिज्झ त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्या अभिध्या चेति शब्दभेदाद् नामद्वयमिति"-अटी.॥४. णदी जे०॥ ५. गोत्थु खं०। गोथू मु० । दृश्यतां पृ०३९८ पं०१॥ ६. णं नास्ति खं० हे १ ला २॥ ७. आबा जे. हे २॥ ८. अत्र सर्वेषु अपि हस्त लिखितादर्शेषु 'दओभासस्स णं केउगस्स संखस्स जुयकस्स दगसीमस्स इसरस्स' इति पाठो वर्तते, कुत्रापि 'एवं' इति पदं नास्ति। मु० मध्ये तु ‘एवं दोभासस्स गं केउगस्स संखस्स जूयगस्स दगसीमस्स इसरस्स' इति पाठो वर्तते। अतः जम्बूद्वीपप्रज्ञप्त्याद्यनुसारेण भथै परिभाव्य [ ] एतदन्तर्गतः पाठः स्पष्टतार्थमेवास्माभिरत्र परिपूरितः॥ ९. केउकस्त जे० ला १॥ १०. मयस्स जे०॥ ११. रायरस मु०॥ १२. णं नास्ति खं० हे १ ला २॥ पृ० ३९७ पं. १ मध्ये "एतासि णं" इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy