SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला ६३७ भूत पुब्बं आनन्द, राजा महासुदस्सनो चतुरङ्गिनिया सेनाय उय्यानभूमि निय्यासि । अथ खो, आनन्द, ब्राह्मगगहपतिका राजानं महामुदस्सनं उपसङ्कमित्वा एवमाहंसु –'अतरमानो, देव, याहि, यथा तं मयं चिरंतरं पस्सेय्यामा' ति । राजा पि, आनन्द, महासुदस्सनो सारथिं आमन्तेसि-'अतरमानो, सारथि, रथं पेसेहि यथा अहं ब्राह्मणगहपतिके चिरतरं पस्सेय्यं' ति। राजा, आनन्द, महासुदस्सनो इमाय चतुत्थिया इद्धिया समन्नागतो अहोसि । राजा, आनन्द, महासुदस्सनो इमाहि चतूहि इद्धीहि समन्नागतो अहोसि ।" इति दीघनिकाये। ४ । २-९ । ३-१२ | पृ० १३२-१३६ ॥ पृ. २४९ पं० १२ भट्ट मतढाणा.....। तुला-"तयोमे, भिक्खवे, मदा। कतमे तयो ? योब्बनमदो, आरोग्यमदो, जीवितमदो। योब्बनमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो कायेन दुचरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुचरितं चरति । सो कायेन दुश्चरितं चरित्वा, वाचाय दुश्चरितं चरित्वा, मनसा दुचरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपजति । आरोग्यमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो...पे०...जीवितमदमत्तो वा, भिक्खवे, अस्सुतवा पुथुज्जनो कायेन दुचरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति । सो कायेन दुच्चरितं चरित्वा, वाचाय दुञ्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपाय दुग्गतिं विनिपातं निरयं उपपज्जति । योब्बनमदमत्तो वा, भिक्खवे, भिक्खु सिक्खं पच्चक्खाय हीनायावत्तति । आरोग्यमदमत्तो वा, भिखवे भिक्खु...पे०...जीवितमदमत्तो वा, भिक्खवे, भिक्खु सिक्खं पच्चक्खाय हीनायावत्तती ति ।" इति अंगुत्तरनिकाये ३।४।९। पृ० १३५॥ पृ० २६८ पं० ३ णव बंभचेरअगुत्तीओ। तुला-“अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसी दि एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच-"भवं पि नो गोतमो ब्रह्मचारी पटिजानाती"ति? ___ यं हि तं, ब्राह्मण, सम्मा वदमानो वदेय्य-'अखण्डं अच्छिदं असबलं अकम्मास परिपुण्णं परिसुद्धं ब्रह्मचरियं चरती' ति, ममेव तं, ब्राह्मण, सम्मा वदमानो वदेय्य–'अहं हि, ब्राह्मण, अखण्डं अच्छिदं असबलं अकम्मासं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरामी" ति।। किं पन, भो गोतम, ब्रह्मचरियस्स खण्ड पि छिदं पि सबलं पि कम्मासं पी ति ? इध, ब्राह्मण, एकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापजति; अपि च खो मातुगामस्स उच्छादन-परिमद्दन-न्हापन-सम्बाहनं सादियति । सो तं अस्सादेति, तं निकामेति, तेन च वित्तिं आपजति । इदं पि खो, ब्राह्मण, ब्रह्मचरियस्स खण्डं पि छिदं पि सबलं पि कम्मासं पि । अयं वुच्चति, ब्राह्मण, अपरिसुद्धं ब्रह्मचरियं चरति, संयुतो मेथुनेन संयोगेन न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खस्मा ति वदामि । पुन च परं, ब्राह्मण, इवेकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयद्वयसमापत्तिं समापज्जति, न पि मातुगामस्स उच्छादन-परिमद्दन-न्हापन-सम्बाहनं सादियति; अपि च खो मातुगामेन सद्धिं सजग्पति सङ्कीळति सङ्केलायति''पे०."। न पि मातुगामेन सद्धिं सञ्जग्यति सङ्कीळति सङ्केलायति; अपि च खो मातुगामस्स चक्खुना चक्खं उपनिज्झायति पेक्खति ..."पे०"। न पि मातुगामस्स चक्खुना चक्टुं उपनिज्झायति पेक्खति; अपि च खो मातुगामस्स सई सुणाति तिरोकुटुं वा तिरोपाकारं वा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा "पे०...। न पि मातुगामस्स सदं सुणाति तिरोकुटुं वा तिरोपाकारं वा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा; अपि च खो यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि तानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy