SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते पढमो अज्झयणे पंचट्ठाणे . [सू० ३९६पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णिचं वनिताई. णिचं कित्तिताई णिचं बुतिताई णिचं पसत्थाई निच्चमब्भणुन्नाताई भवंति, तंजहा-खंत्ती मुत्ती अजवे मद्दवे लाघवे । पंच ठाणाई सम[णेणं भगवता महावीरेणं] जाव अब्भणुन्नायाइं भवंति, ५ तंजहा-सच्चे संजमे तवे 'चिताते बंभचरेवासे । पंच ठाणाई सम[णेणं भगवता महावीरेणं] जाव अब्भणुन्नाताई भवंति, तंजहा-उक्खित्तचरते निक्खित्तचरते अंतचरते पंतचरते लूहचरते । पंच ठाणाइं जाव अब्भणुण्णाताई भवंति, तंजहा—अन्नातचरते अन्नइलायचरए मोणचरते संसट्ठकप्पिते तज्जातसंसट्टकप्पिते । पंच ठाणाई जाव अब्भणुन्नाताई भवंति, तंजहा-उवनिहिते सुद्धसणिते संखादत्तिते दिट्ठलाभिते पुट्ठलाभिते । पंच ठाणाई जाव अब्भणुण्णाताई भवंति, तंजहा-आयंबिलिते "निव्क्तेि पुरिमड़िते परिमितपिंडवातिते भिन्नपिंडवातिते । ___पंच ठाणाई जाव अब्भणुन्नायाइं भवंति, तंजहा---अरसाहारे विरसाहारे १५ अंताहारे पंताहारे लहाहारे। पंच ठाणाई जाव भवंति, "तंजहा-- अरसजीवी विरसजीवी अंतजीवी पंतजीवी लूहजीवी। १. पूतिताई जे० पा०। “बुइयाई ति व्यक्तवाचोक्तानि" अटी०॥ २. मोती क. पा०॥ ३. समं जाव जे० पा० । सम जाव क० ला०। [ ] एतदन्तर्गतः पाठो मु०मध्ये वर्तते॥ ४. “चियाए ति त्यजनं त्यागः संविग्नैकसांभोगिकाना भक्तादिदानमित्यर्थः"-अटी.॥ ५. जाव नास्ति क०॥ ६. अशातचरे जे०॥ ७. अन्नवेलचरते पा० ला० अटीपा० । अन्माइलायचरे जे० मु०। “ममइलायचरए त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीप्पनके उकः, एवंविधः सन्। अथवा अन्नं विना ग्लायकः समुत्पन्नवेदनादिकारण एवेत्यर्थः, अन्यस्मै वा ग्लायकाय भोजनार्थ चरतीति अन्नग्लानकचरकोऽन्नग्लायकचरकोऽन्यग्लायकचरको वा। क्वचित् पाठः असवेल त्ति, तत्र अन्यस्यां भोजनकालापेक्षया आद्यावसानरूपायो वेलायां समये चरतीत्यादि दृश्यम, अयं च कालाभिग्रह इति"-अटी०॥ ८. दतिते जे. पा०॥ ९. समजाव क.। अत्र समणेणं भगवता महावीरेणं इति सम० शब्देन विवक्षितं प्रतीयते दृश्यतां पृ० १७६ पं. ४ टि.३॥ १०. आयंबिलए क०॥ ११. निग्वितिए क० ला। निव्यियते मु०। दृश्यतां पृ. १४३ पं० १४ टि. १९॥ १२. पुरिमिक० । पुरम° मु०॥ १३. परिमिते पिंडवाविते भिमपिंडवाविते मु०॥ १४. जाव नास्ति मु०॥ १५. ठाणा जाव भवंति क० पा० ॥ ठाणाई भन्भणुमायाइं भवति मु०॥ १६. तंजहा नास्ति क० जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy