SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १७२ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे . [२० ३८८ - ३९१ 'चिणंति वा चिणिस्संति वा नेरैतियनिव्वत्तिते तिरिक्खजोणितनिव्वत्तिते मणुस्सनिव्वत्तिए देवनिव्वत्तिते । एवं उवचिणिंसु वा उचिणंति वा उवचिणिस्संति वा । एवं 'चिण उवचिण बंध उदीर वेत तह निजरा चेव ॥ ३३ ॥ ३८८. चउपदेसिया खंधा अणंता पन्नत्ता। चउपदेसोगाढा पोग्गला अणंता [पन्नत्ता], चउसमर्यद्वितीया पोग्गला अणंता [पन्नत्ता], चउगुणकालगा पोग्गला अणंता [पन्नत्ता], जाव चउगुणलुक्खा पोग्गला अणंता पन्नत्ता । ॥ उट्ठाणं समत्तं॥ १. ५. चिणिति जे० ॥ २. तितनि° पा० ला० ॥ ३. स्स० देव क. विना ॥ ४. उव' नास्ति पा० ला० ॥ ६. चिण उवचिण नास्ति जे. पा. ला० । चिय उवचिय मु.। दृश्यता पृ० ९० पं० ११-१२। “एवमिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च एवं बंध उदीरेत्यादिवक्तव्ये यच्चयोपचयग्रहणं तत् स्थानान्तरप्रसिद्धगाथोत्तरार्धानुवृत्तिवशादिति" -अटी० ॥ ७. निजरे मु०॥ ८. अणं० पा०॥ ९. द्वितीता जे० पा० ला०॥ १०. अणं. क. पा०॥ ११. चउत्थो उद्देसो समत्तो। चउठाणं चउत्थमजायणं समत्तं मु० । क० मध्येऽत्र एक पत्रम् अप्पभूतं वा पुढविं पासित्ता [पृ० १४२ पं० सू० ३९४] इति पाठ यावद् नास्ति ॥ १२. संमत्तं जे० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy