SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते बीए अज्झयणे बिहाणे [सू० ८४संठाण-परिणाहेणं, तंजहा—चुल्लहिमवंते चेव सिंहरी चेव, एवं महाहिमवंते चेव रुप्पी चेव, एवं 'णिसढे चेव णीलवंते चेव । ८४. 'जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवतेरण्णवतेसु वासेसु दो वट्टवेयड्रपन्वता पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता जाव सद्दावंती चेव वियडावंती ५ चेव, तत्थ णं दो देवा महिडिया जाव पलिओवमद्वितीया परिवसंति, तंजहासौती चेव पभासे चेव। जबूमदरस्स उत्तरदाहिणेणं हरिवरिस-रम्मतेसु वासेसु दो वट्टवेयपव्वया पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता जाव गंधाती चेव मालवंतरियाएं चेव, तत्थ णं दो देवा मँहिड्रिया जाँव पलिओवमट्टितीया परिवसंति, तंजहा—अरुणे १० चेव पउमे चेव। ८५. जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए कुराए पुव्वावरे पासे ऐत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वता पंन्नत्ता बहुसम जाव सोमणसे चेव विज्जुप्पभे चेव। "जबूमंदरउत्तरेणं उत्तरकुराए कुराए पुव्वावरे पासे एत्थ णं आसक्खंधग१५ सरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया पन्नत्ता बहुसम जाव गंधमादणे चेव मालवंते चेव। ८६. जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो दीहवेयपव्वया पैन्नत्ता १. "रि चेव क. विना ॥ २. क. विना-हप्पि व पा० ला० मु० । रुप्पिणि चेव जे०॥ ३. नेसढे क० ॥ ४.णेलवंते पा० । नेलवंते क०॥ ५. जंबु पा०॥ ६. हेमवंते° पा० क. विना ॥ ७. वेदत्य पा० । वेवड्ढ° जे० ला० मु०॥ ८,९. पं तं बहु सर्वत्र। दृश्यतां पृ० २६ टि. १२॥ ९, १०. वाती मु.। "तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति"-अटी० ॥ ११. महिड्ढीया क० ॥ १२. साति पा० ॥ १३. जंबु ला०॥ ११. हरिवास मु०। हरिवरिसरम्मवएसु क.॥ १५. पं तं बह सर्वत्र । दृश्यतां पृ. २६ टि० १२॥ १६. °वाती मु० । दृश्यतां पृ० २८ टि. ९, १० । “एवं हरिवर्षे गन्धापाती, रम्यकवर्षे माल्यवत्पर्यायः-अटी०॥ १७. परियाते पा०॥ १८. महिनीया क०॥ १९. चेव पलि' पा० ला० । अत्र पूर्वापरानुसारेण चेव इति पाठो निरर्थकः प्रतीयते, पूर्वापरानुसारेण 'चेव'स्थाने 'जाव' शब्दः समीचीनः प्रतीयते, दृश्यता पृ० २८ पं० ९, पृ० २९ पं०४ इत्यादि ॥ चेव जाव पलि मु०॥ २०. °कुराते कुराए जे० ला० । कुराते कुराते पा०॥ २१. एस णं क० ॥ २२. अवद्धचंद अटी०, मद्धचंद अटीपा०॥ २३. पंतं बहु क० विना।। २४. जंबूउत्तरमंदरेणं क० ॥ २५, २६. पं तं बहु सर्वत्र । दृश्यतां पृ० २६ टि० १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy