SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आ। ३७०] चउत्थो उद्देसओ। मणुस्सा चउगइया चउआगइया एवं चेव मणुस्सा वि । ३६८. बेइंदिया णं जीवा असमारंभमाणस्स चउँविहे संजमे कजति, तंजहा—जिन्भामयातो सोक्खातो अववरोवेत्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासामयातो सोक्खातो अववरोवेत्ता भवति एवं चैव। बेइंदिया णं जीवा समारंभमाणस्स चउँविधे असंजमे कज्जति, तंजहा- ५ जिब्भामयातो सोक्खाओ ववरोवेत्ता भवति, जिब्भामएणं दुक्खणं संजोगेत्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवति एवं चेव। ३६९. सम्मदिहिताणं णेरइयाणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा-आरंभिता, परिग्गहिता, मातावत्तिया, अपञ्चक्खाणकिरिया। सम्मद्दिहिताणमसुरकुमाराणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा—एवं १० चेव। एवं विगलिंदियवजं जाव वेमौणियाणं । ३७०. चउहिं ठाणेहिं संते गुणे नासेजा, तंजहा—कोधेणं पंडिनिवेसेणं अकयण्णुताए मिच्छत्ताभिनिवेसेणं। चउहिं ठाणेहिं "संते गुणे दीवेजा, तंजहा—अब्भासवत्तितं परच्छंदाणुवत्तितं कजहेउं कतपडिकैतितेति वा । ला। विप्पहयमाणे क० ॥ २५. णेरइतत्ताए जे० मु०। णेरइयत्ताए क० ॥ २६. जाव नास्ति जे०॥ २७. वा उवागच्छेजा मु० । वा दिव्वा जे०॥ १. °गईमा मु०। गतिता पा० ला० ॥ २. गतिता क० विना ॥ ३. बेंदिता पा०॥ ४, ९. रंभ क०॥ ५. विधे पा० ला०॥ ६. जिब्भा(ब्भ-पा०)मतेणं पा० ला०॥ ७. फासम° मु०॥ ८. एवं चेव इति शब्देन 'फासामएणं दुक्खेगं असंजोगेत्ता भवति' इति पाठोऽत्र विवक्षितः प्रतीयते ॥ १०. विधे अस्सं० जे० ला०°विधे अस्सं° पा०॥ ११. °मतेणं जे. मु०॥ १२. वव० एवं चेव मु० विना। एवं चेव इति शब्देन 'फासामएणं दुक्खेगं संजोगेत्ता भवति' इति पाठोऽत्र विवक्षितः प्रतीयते ॥ १३. णेरतिताणं चत्तारि किरिताओ पा०। १४. पारिग्ग° क० । पारग्ग जे. पा० ला०॥ १५. अप्प जे० । अपञ्चक्खाणकिरिता पा०॥ १६. °दितवजं पा०। “एवं विगलिंदियवजं ति एक-द्वि-त्रिचतुरिन्द्रियाणां पश्चापि"-अटी०॥ १७. णिताणं पा. ला.॥ १८. पडिनिसेवेणं मु०। "प्रतिनिवेशेन 'एष पूज्यते, अहं तु न' इत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनं न जानातीति"-अटी०॥ १९. असंते अटी०। संते अटीपा० । “असतः अविद्यमानान् , क्वचित् संते त्ति पाठः, तत्र च सतो विद्यमानान् गुणान् दीपयेद् वदेदित्यर्थः" -अटी० ॥ २०. °कतेति वा जे० । “कृते उपकृते प्रतिकृतं प्रत्युपकारः, तद् यस्यास्ति स कृतप्रतिकृतिक इति वा कृतप्रत्युपकर्तेति हेतोरित्यर्थः, कृतप्रतिकृतये इति वा"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy