SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १६८ ५ ठाणगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० ३७१ - ३७१. 'णेरइयाणं चउहिं ठाणेहिं सरीरुप्पत्ती सिता, तंजहा—कोघेणं माणेणं मायाए लोभेणं । एवं जाव वेमाणियाणं । णेरइयाणं चउट्ठाणनिव्वत्तिते सरीरए पन्नत्ते, तंजहा–कोहनिव्वत्तिए जाव लोभनिव्वत्तिए । एवं जाव वेमाणियाणं । ३७२. चत्तारि धम्मदारा पन्नत्ता, तंजहा-खंती मुत्ती अजवे महवे । ३७३. चउहिं ठाणेहिं जीवा रतियत्ताए कम्मं पकरेंति, तंजहामहारंभताते महापरिग्गहताते पंचेंदियवहेणं कुणिमाहारेणं । चउहिं ठाणेहिं जीवा तिरिक्खजोणियंत्ताए कम्मं पंगरेति, तंजहामॉइलताते णियडिलताते अलियवयणेणं कूडतुलकूडमाणेणं । चउहिं ठाणेहिं जीवा मणुस्सत्ताते कम्मं पैकरेंति, तंजहा—पगतिभदताते पगतिविणीयताए साणुक्कोसताते अमच्छरितताते। चउहि ठाणेहिं जीवा देवाउयत्ताए कम्मं पैकरेंति, तंजहा—सरागसंजमेणं संजमासंजमणं बालतवोकम्मेणं अकामणिज्जराए। ३७४. चउँविहे वजे पन्नत्ते, तंजहा–तते वितते घणे झुसिरे। १. णेरतिताणं पा० ला० ॥ २. माताते पा० ॥ ३. नेरतिताणं पा० ला०॥ ४. चउहि ठाणेहि णिग्वत्तिते सरीरे मु० ॥ ५. °णिवाणं पा० ॥ ६. मोती पा० ला० ॥ ७. तत्ताते कम्म पगरेति पा० ला०॥ “नेरइयाउयत्ताए त्ति पाठान्तरे नैरयिकायुष्कतया नैरयिकाष्करूपं कर्म दलिकमिति"-अटी० ॥ ८. तत्ताते पा० ला०॥ ९, पगरेंति क. विना॥ १०. मातिलताते नितडिल्लताते अलितवतणेणं पा०॥ ११. मणुस्साउताते जे०॥ १२. पगरेंति जे. मु०॥ १३. °रिताते पा० ला० विना। “मत्सरिकता परगुणासहिष्णुता, तत्प्रतिषेधोऽमत्सरिकता, तयेति”–अटी० ॥ १४. पगरेंति क० विना ॥ १५. विहे पा० । “वाद्यादिभेदाभिधानाय षटसूत्री......"नाट्य-गेया-ऽभिनयसूत्राणि सम्प्रदायाभावान विवृतानि"-अटी.। "तएणं ते बहवे देवकुमारा य देवकुमारीओ य चउन्विहं वाइत्तं वाएंति, तंजहा-ततं वितवं घणं मुसिरं। ....."चउन्विहं गेयं गायंति, तंजहा—उक्खित्तं पायंतं मंदायं रोइयावसाणं च ।...."चउठिवह णविहिं उवदंसंति, तंजहा-अचियं रिभियं आरभडं भसोलं च ।...."चउव्विहं अभिणयं अभिणएंति, तंजहा-दिटुंतियं पार्डिवियं सामनोविणिवाइयं अंतोमज्झावसाणियं च।...... अप्पेगइया चउविहं वाइत्तं वाइंति ततं विततं घणं झुसिरं । अप्पेगइया चउन्विहं गेयं गायति, तंजहा-उक्खित्तायं पायत्तायं मंदायं रोइयावसाणं । अप्पेगइया देवा दुयं नट्टविहिं उवदंसिंति, अप्पेगइया विलंबियणविहिं ....."दुयविलंबियं..... अंचिय.....'भारभडं भसोलं आरभड. भसोलं उप्पायनिवायपवत्तं संकुचियपसारियं रियारियं भंतसंभंतणामं दिव्वं णविहिं उवदंसेंति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy