SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ३७५] चउत्थो उहेसओ। चउँविहे नट्टे पन्नत्ते, तंजहा-अंचिते रिमिते आरभडे भैसोले। चउँव्विहे गेए पन्नत्ते, तंजहा—उक्खित्तए पत्तए मैदए रोविंदए। चउविहे मल्ले पन्नत्ते, तंजहा—गथिमे वेढिमे पूरिमे संघातिमे । चउविहे अलंकारे पन्नत्ते, तंजहा केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे। चउव्विहे अभिणते पन्नत्ते, तंजहा--दिवंतिते पाडसुते सामंतोवातणिते लोगर्मज्झावसिते । ३७५. सणंकुमार-माहिंदेसु णं कप्पेसु विमाणा चउवण्णा पन्नता, तंजहा–णीला लोहिता हालिद्दा सुकिला। अप्पेगइया देवा चउठिवहं अभिणयं अभिणयंति, तंजहा--दिटुंतियं पाडतियं सामंतोवणिवाइयं लोगअंतोमझावसाणियं" इति रायपसेणइय राजप्रश्नीय]सूत्रे ॥ अस्य कतिपयपदानां व्याख्या“तदनन्तरं चतुर्विधं गीतं गायन्ति, तद्यथा-उत्क्षिप्तं प्रथमतः समारभ्यमाणम् । पादान्तं पादवृद्धम् वृद्धादिचतुर्भागरूपपादबद्धमिति भावः। [मंदायं] मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकम् । रोचितावसानमिति रोचितं यथोचितलक्षणोपेततया भावितं सत्यापितमिति यावत् अवसानं यस्य तद् रोचितावसानम् ।..."ततश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा -दार्शन्तिकं प्रात्यन्तिकं सामान्यतोविनिपातं लोकमध्यावसानिकमिति। एते नर्तनविधयोsभिनयविधयश्च नाट्यकुशलेभ्यो वेदितव्याः" इति मलयगिरिसूरिविरचितायां राजप्रश्नीयसूत्रवृत्तौ ॥ अप्पेगइया देवा दुयं णट्टविहिं उवदंसेंति, अप्पेगइया देवा विलंबियं ... "दुयविलंबियं....... अंचियं...."रिभियं...."अंचियरिभियं.."आरभडं.."भसोलं ....." भारभडभसोलं ......."उप्पायणिवायपवुत्तं संकुचियपसारियं रियारियं भंतसंभंतं णाम दिव्वं णविहिं उवदंसेंति अप्पेगइया देवा चउव्विहं वाइयं वाएंति, तंजहा–ततं विततं घणं झुसिरं । अप्पेगइया देवा चउन्विहं गेयं गायंति, तंजहा-उक्खित्तयं पवत्तयं मंदायं रोइयावसाणं । अप्पेगइया देवा चउव्विहं अभिणयं अभिणयंति, तंजहा-दिटुंतियं पादंतियं सामन्तोवणिवातियं लोगमझावसाणियं ।" इति जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ ॥ अस्य व्याख्या-"द्वात्रिंशतो नाव्यविधीनां मध्ये कांश्चन नाव्यविधीनुपन्यस्यति-......। अप्येकका देवाश्चतुर्विधं गेयं गायन्ति, तद्यथा-उरिक्षप्तं प्रथमतः समारभ्यमाणम् , प्रवृत्तम् उत्क्षेपावस्थातो विकान्तं मनाग् भरेण प्रवर्तमानम् , मन्दायमिति मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकम् , रोचितावसानमिति रोचितं यथोचितलक्षणोपेततया भावितं सत्यापितमिति यावत् अवसानं यस्य तद् रोचितावसानम । अप्येककाश्चातर्विधमभिनयमभिनयन्ति, तद्यथा-दाष्टान्तिकं प्रतिश्रतिकं सामान्यतोविनिपातिक लोकमध्यावसानिकमिति, एतेऽभिनयविधयो नाटयकुशलेभ्यो वेदितव्याः" इति मलयगिरिसूरिविरचिताया जीवाजीवाभिगमसूत्रवृत्तौ पृ० २४७ ॥ १, ३. विधे पा०॥ २. भिसोले पा० ला० विना ॥ ४. मेदए जे० पा० ॥ ५. पा.सुते क० । पांडुसुते ला४ मु०॥ पाडसुते ला ३,५॥ ६. °मब्भावसिते मु० । मज्झावासिए पा० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy