SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३५२ - समवायंगसुत्ते चोहसट्टाणं । [सू०१४अग्गेणीयस्स णं पुव्वस्स चोद्दस वत्थू पण्णत्ता। समणस्स णं भगवतो महावीरस्स चोदस समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था। कम्मविसोहिमग्गणं पडुच्च चोइस जीवट्ठाणा पण्णत्ता, तंजहा५ मिच्छदिट्ठी, सासायणसम्मदिट्ठी, सम्मामिच्छदिट्ठी, अविरतसम्मपिट्ठी, विरता विरतसम्मदिट्ठी, पमत्तसंजते, अप्पमत्तसंजते, नियट्टि, अनियट्टिबायरे, सुहुमसंपराए उवसामए वा खमए वा, उवसंतमोहे, खीणमोहे, सजोगी केवली, अंजोगी केवली। भरहेरवयाओ णं जीवाओ चोदस चोदस जोयणसहस्साइं चत्तारि य एक्कुत्तरे जोयणसते छच्च ऐकूणवीसइभागे जोयणस्स आयामेणं पण्णत्ते । एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स चोदस रयणा पण्णत्ता, तंजहाइत्थीरयणे सेणावतिरयणे गाहावतिरयणे पुरोहितरयणे वडइरयणे आसरयणे हत्थिरयणे असिरयणे दंडरयणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे काँगणिरयणे । जंबुद्दीवे णं दीवे चोदस महानदीओ पुव्वावरेणं लैवणं समुदं सैमप्पेंति, १५ तंजहा—गंगा सिंधू रोहिया रोहियंसा हरी हरिकंता सीता सीतोदा णरकंता णारिकता सुवण्णकूला रुप्पकूला रत्ता रत्तवती । [२]. इमीसे णं रतणप्पभाए पुढवीए अत्यंगतियाणं नेरइयाणं चोदस पलिओवमाइं ठिती पण्णत्ता। पंचमाए णं पुढवीए अत्यंगतियाणं नेरइयाणं चोस सागरोवमाई ठिती २० पण्णत्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं चोदस पलिओवमाई ठिती पण्णत्ता । १. भग्गेयणस्स जे० ॥ २. अविरयसम्मट्रिी नास्ति खंमू० हे १ ला २ ॥ ३. विरयाविरए पम मु.। “विरताविरतो देशविरतः श्रावक इत्यर्थः”-अटी० ॥ ४. निभट्टिबायरे मु.। "नियहि त्ति इह क्षपकश्रेणिमुपशमश्रेणिं वा प्रतिपन्नो जीवः क्षीणदर्शनसप्तक उपशान्तदर्शनसप्तको वा निवृत्तिबादर उच्यते"-अटी०॥ ५. उवसमए T॥ ६. खवए वा मु०। खमए वा नास्ति जे. हे २॥ ७. भजोगि खं० हे १ ला २॥ ८. एकुत्तरे हे २॥ ९. एकूणवीसे भागे हे २ मु०। एकूणवीस भागे T॥ १० वेयइ जे०॥ ११. कागिणि° मु०॥ १२. लवणसमुहं हे २ ला १॥ १३. समुप्पेंति हे २ T। समुप्पंति हे १ ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy