SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १२६ ठाणंगसुत्ते चउत्थे अन्झयणे चउट्ठाणे सू० ३०४चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारया जाव चत्तारि भावकेऊ। ३०४. लवणस्स णं समुदस्स चत्तारि दारा पन्नता, तंजहा--विजए वेजयंते जयंते अपराजिते। ते णं दारा चत्तारि जोयणाइं विक्खंभेणं तावतितं ५ चेव पवेसेणं पन्नत्ता । तत्थ णं चत्तारि देवा महिड़िता जाव पलिओवमद्वितीया परिवसति, तंजहा—विजते जाव अपराजिते । ३०५. धायइसंडे णं दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते। ३०६. जंबूदीवस्स णं दीवस्स बंहिता चत्तारि भरहाइं चत्तारि एरवयाई, १० एवं जहा सद्देसते तहेव निरवसेसं भाणियव्वं जीव चत्तारि मंदरा चत्तारि मंदरचूंलिआओ। ___३०७. "णंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउदिसिं चत्तारि अंजणगपन्वता पन्नता, तंजहा-पुरिथिमिल्ले अंजणगपव्वते, दाहिणिल्ले अंजणगपव्वते, पञ्चत्थिमिल्ले अंजणगपव्वते, उत्तरिले अंजणगपव्वते ४ । ते गं अंजणगपव्वता चउराँसीति जोयणसहस्साई उच्उच्चत्तेणं, एगं जोयणसहस्सं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं, तदणंतरं च णं माताते माताते परिहातेमाणा परिहातेमाणा उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता, मूले एक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवणं, उँवरि तिन्नि तिन्नि जोयणसहस्साई एगं च बाँवढं जोयणसतं परिक्खेवेणं, मूले "वित्थिना, मज्झे "संखित्ता, उप्पिं तणुया, गोपुच्छसंठाणसंठिता, सव्वअंजणमयों अच्छा जीव पडिरूवा। १. कित्तितातो जे० । कत्तितातो पा० ला० । २. अंगारा जाव मु० ॥ ३. ते गं ते गं दारा च जे० । ते णं दारा णं च मु०॥ ४. °ट्ठितिया मु० ॥ ५. वसंति-विजये वेजयंते जयंते अपराजिए मु०॥ ६. गं नास्ति मु०॥ ७. जंबूद्दी' मु०॥ ८. बहिया मु०॥ ९. "शब्दोपलक्षित उद्देशकः शब्दोद्देशकः, द्विस्थानकस्य तृतीय इत्यर्थः"-अटी.॥ १०. दृश्यता सू० १००॥ ११. °चूलितातो मु० विना ॥ १२. तुलना जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ द्रष्टव्या ॥ १३. सीतिं जो जे०॥ १४. उवरि पा०॥ १५. छावर्ट मु० । तावटुं पा०। १६. विच्छिन्ना पा० ला. विना॥ १७. संखेत्ता जे० विना॥ १८. सब्वंजगमया ला ३ अटी०॥ १९. °मता जे० पा० ला०॥ २०. जावस्थानेऽत्र 'सण्हा लण्हा घटा मट्रा नीरया निप्पंका निकंकडच्छाया सपभा समिरीया सउजोया पासाइया दरि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy