SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ३०३] बीओ उद्देसओ। १२५ लवणसमुदं पंचाणउँई जोयणसहस्साई ओगाहेत्ता एत्थ णं महतिमहालता महौलंजरसंठाणसंठिता चत्तारि महापायाला पन्नता, तंजहा-वलतामुहे केउते जूवए ईसरे। तत्थ णं चतारि देवा महिड्डिया जाव पलिओवमद्वितीता परिवसंति, तंजहा-काले महाकाले लंबे पभंजणे । जंबूदीवस्स णं दीवस्स बाहिरिलातो वेतितंताओ चउँदिसिं लवणसमुदं ५ बातालीसं बातालीसं जोयणसहस्साइं ओगाहेत्ता एत्थ णं चउण्हं वेलंधरनागरांईणं चत्तारि आवासपव्वता पन्नत्ता, तंजहा—गोथूभे दोभासे संखे दंगसीमे। तत्थ णं चतारि देवा मैहिड्रीया जाव पलिओवमद्वितीता परिवसंति, तंजहा—गोथूभे सिवए संखे मणोसिलाते। जंबूदीवस्स णं दीवस्स बाहिरिलाओ वेइतंताओ चउसु विदिसासु लवण- १० समुदं बायालीसं बायालीसं जोयणसहस्साई ओगाहेत्ता एत्थ णं चउण्हं अणुवेलंधरणागरातीणं चत्तारि आवासपव्वता पनत्ता, तंजहा–कक्कोडए विजुजिब्भे केलासे अरुणप्पभे । तत्थ णं चत्तारि देवा महिडीया जाव पलिओवमट्टितीता परिवसंति, तंजहा—ककोडए कमए केलासे अरुणप्पभे । ___३०३. लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा पभासंति वा १५ पभासिस्संति वा, चत्तारि सूरिता तेवतिंसु वा तैवतंति वा तवतिस्संति वा, १. उइजो क० विना । “पञ्चनवर्ति पञ्चनवति योजनसहस्राणि" इति जीवाजीवाभिगमसूत्रवृत्ती पृ. ३०६॥ २. °लिंजर जे० पासं०। “महच्च तदरञ्जरं च अरञ्जरम् उदकुम्भ इत्यर्थः महारारम् , तस्य संस्थानेन संस्थिताः"-अटी० । “महालिंजरसंठाणसंठिया" इति जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्ती, 'महालिअरं महापिडहं, तत्संस्थानसंस्थिताः, क्वचित् महारंजरसंठाणसंठिया इति पाठस्तत्र भरअरः अलिञ्जर इति" इति मलयगिरिसूरिविरचितायां जीवाजीवाभिगमवृत्तौ पृ०३०६ ॥ तुलना जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ द्रष्टव्या ॥ ३. एस्थ मु०॥५. महिढीया क. जे०॥ ५. जंबुद्दी क०॥ ६. °हिसिं क० मु०॥ ७. बायालीसं बायालीसं पा० ला. विना॥ ८. जोतण° पा०॥ ९. रातीणं पा० ला०॥ १०. उदभासे ला ३॥ उदयभासे मु०॥ ११. दाप्तीने पा० कम० ला ४,५। अत्र दासीमे इति प्राचीन: पाठः प्रतीयते ॥ १२. महिड्ढीता पा० ला० । महिडिया मु०॥ १३. सिलए क० ला ३ । जीवाजीवाभिगमे तृतीयप्रतिपत्तौ च । “मनःशिलाकः" इति मलयगिरिविरचितजीवाजीवा. भिगमवृत्तौ पृ. ३११॥ १४. 'डते जे० पा० ला०॥ १५. विज्जुप्पभे मु०। “ककोडए कहमए केलासे मरणप्पमे" इति जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ ॥ १६. मते जे० पा० ला० ॥ १७. समुहे गंध मु०॥ १८. इत आरभ्य तिनि २ जो° [सू० ३०७ पृ० १२६ पं० १९] इतिपर्यन्तमेकं पत्रं क० मध्ये नास्ति ॥ १९. तविंसु वा तवंति वा तविस्संति वा मु० ॥ २०. सवर्तिति जे०॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy