SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २७० ठाणंगसुत्ते [सू० ६७०अंभीतिआतिया णं णव नक्खतो चंदस्स उत्तरेणं जोगं जोतेंति, तंजहा-अभीती संवणो धणिट्ठा जाव भरणी। ६७०. इमीसे णं रतणप्पमाते पुढवीते बहुसमरमणिज्जातो भूमिभागाओ णव जोयणसते उड्ढं अबाहाते अवरिल्ले तारारूवे चारं चरति । ६७१. जंबूदीवे णं दीवे णव जोयणिया मच्छा पविसिंसु वा विसंति वा पंविसिस्संति वा। .६७२. 'जंबुद्दीवे दीवे भैरहे वासे इमीसे ओसप्पिणीते णव बलदेववासुदेवपितरो होत्था, "तंजहा पैयावती त बंभे, रुद्दे सोमे सिवे तित। महसीह अग्गिसीहे, दसरहे नवमे त वसुदेवे ॥११३ ॥ ऍत्तो आढत्तं जधा सैमवाये निरवसेसं जाव ऐगा से गन्भवसही, "सिज्झिहिती आगमेसेणं ॥११४॥ * अभि क० ॥ १. °यातिता पा.॥ २. 'त्ता गं चं° मु०॥ ३. समणो क. पा०॥ ४. °सताई उद्धं मुः। दृश्यतां समवायाणे नवमे समवाये॥ ५. उड्ढं बाहाते जे०। "अबाधाए त्ति अन्तरे कृत्वेति वाक्यशेषः”–अटी० ॥ ६. उवरिल्ले मु० ला ५। “वोपरौ [८1१।१०८] उपरौ उतोऽद् वा भवति। अवरि। उवरि।" इति सिद्धहेमशब्दानुशासने सवृत्तिके। “भवरिल्ले त्ति (उवरिले ति–मु०) उपरितनं तारारूपं चारं भ्रमणं चरति आचरति"-अटी । तुलना-“इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ नवजोयणसए उड्ढं अवाहाए उवरिल्ले तारारूवं चारं चरइ" इति समवायाङ्गसूत्रे नवमे समवाये। “अबाहाए ति अन्तरे कृत्वेति शेषः, उवरिले त्ति उपरितनं तारारूपं तारकजातीयं चारं भ्रमणं चरति करोति" इति अभयदेवसूरिविरचितायां समवायाङ्गवृत्ती पृ० १६॥ ७. जंबुद्दीवं णं दीवं क० । समवायाङ्गे नवमे समवायेऽपि 'जंबुद्दीवे णं दीवे' इत्येव पाठः॥ ८. पविस्संति क०॥ ९. पतिसि पा०॥ १०. जंबू(बु-पा०)दीवे क. पा.॥ ११. भारहे मु०॥ १२. बलदेवा पा०॥ १३. वासुदेवा जे० पा०॥ १४. तंजहा नास्ति क० जे०॥ १५. प्रतिषु पाठाः-पतावती त पम्हे रुहे पा० । पयावती बंभे रुद्दे ला। जयावती त पम्हे रोद जे०। पयावई य वम्हे रुद्दे क० । पयावती त बंभे य रोहे मु० । "पयावईत्यर्ध श्लोकस्य, उत्तरं तु गाथापश्चार्धमिति"-अटी०॥ समवायाजसूत्रे तु 'पयावती य बंभो सोमो रुद्दो सिवो महसिवो (महेसरो-प्र०) य। अग्गिसीहो य दसरहो नवमो भणिो य वसुदेवो॥” इति पाठः॥ १६. तिता मु० । इय क०॥ १७. महासीहे मु०। १८. दसरह मु. पा० ॥ १९. वसुदेवा जे०॥ २० तेत्तो पा० । तत्तो जे० । इत्तो मु० ला०॥ २१. समावाते जे० पा०। “जहा समाए त्ति समवाये चतुर्थाश"-अटी.। दृश्यतां समवायाङ्गे समाप्तौ॥ २२. एका क०॥ २३. सिज्झिस्सति आगमेस्सेणं मु०॥ “सिज्झिस्सइ भागमिस्से णं ति आगमिष्यति काले सेत्स्यति, णमिति वाक्यालकारे, तृतीया वेयमिति"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy