SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ २६७] १०३ पढमो उद्देसओ। चउन्विहे पायच्छित्ते पन्नत्ते, तंजहा-पंडिसेवणापायच्छिते संजोयणापायच्छित्ते औरोवणापायच्छिते पलिउंचणापायच्छित्ते २। : २६४. चउविहे काले पन्नत्ते, तंजहा—पमाणकाले अंधाउणिवत्तिकाले 'मरणकाले अद्धाकाले। २६५. चउबिहे पोग्गलपरिणामे पन्नत्ते, तंजहा–चन्नपरिणामे गंध- ५ परिणामे रसपरिणामे फासपरिणामे । २६६. भरहेरवतेसु णं वासेसु पुरिमपच्छिमवजा मज्झिमगा बावीस अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, जहा-सव्वातो पाणातिवातातो वेरमणं, एवं मुंसावादाओ [वेरमणं, सव्वातो] अदिनादाणाओ [वेरंमणं], सव्वातो बहिद्धादाणातो वेरमणं । सव्वेसु वि णं महाविदेहेसु अरहंता भगवंतो चौउज्जामं धम्मं पण्णवयंति, तंजहा-सव्वातो पाणातिवाताओ वेरमणं जाव सव्वातो बहिद्धादाणाओ वेरमणं । २६७. चत्तारि दुग्गतीतो पन्नत्ताओ, तंजहा–णेर यदुग्गती तिरिक्खेंजोणियदुग्गती मणुस्सदुग्गई देवदुग्गई। , चत्तारि सोग्गईओ पन्नत्ताओ, तंजहा–सिद्धसोग्गती देवसोग्गती मणुय- १५ सोग्गती सुकुलपञ्चायाति । १. परिसे° मु०। “प्रतिषेवणाप्रायश्चित्तम्' -अटी०॥ २. भारोयणा' पा० ला०। आरोअणा मु०। आसेवणा क.। “आरोपणया प्रायश्चित्तम् आरोपणाप्रायश्चित्तमिति"-अटी०॥ ३. महाउनिवत्ति° क०। महाउयनिवत्ति जे. मु.। "यथा यत्प्रकारं नारकादिभेदेनायुः कर्मविशेषो यथायुः, तस्य रौद्रध्यानादिना निर्वृत्तिः बन्धनम् , तस्याः सकाशाद् यः कालो नारकादित्वेन स्थितिर्जीवानां स यथायुर्निवृत्तिकालः, अथवा यथायुषो निर्वृत्तिस्तथा यः कालो नारकादिभवेऽवस्थानं स तथेति"- अटी०॥ १. भगवंता मु०॥ ५. जामधम्म पा० " चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा"-अटी०॥ ६. पण्णवेति मु०॥ ७. मुसावादो अदिना(न्न-पा०)दाणाओ पा० ला २॥ ८. वेरमणं सव्वातो नास्ति मु० विना ॥ ९. वेरमणं नास्ति मु. विना॥ १०. “बहिद्धा मैथुनं परिग्रहविशेषः ('परिग्रहविशेषः' इति पदं नास्ति-J), आदानं च परिग्रहः, तयोर्द्वन्द्वकैत्वम् , अथवा...बहिस्तात् धर्मोपकरणाद् बहिर्यदिति"-अटी०॥ ११. वि नास्ति मु०॥ १२. चाउजामं पा०॥ १३. णेरतितदु जे० पा० ला०॥ १४. जोणितदु जे० ला। जोणीतदु पा०॥ १५. मणुयदु क०॥ १६. सोगईओ. पा० ला०। सुगइओ क०॥ १७, १९. °सोगवी पा० ला०॥ १८. °सोगती पा० ला सुगई क०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy