SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ १३९] समवायंगसुत्ते 'समवाय'वण्णओ। १३९. से किं तं समवाए ? सैमवाए णं ससमया सूइज्जति, परसमया सूइज्जति, ससमय-परसमया सूइज्जति, जीवा सूइजंति, अजीवा सूइज्जंति, जीवाजीवा सूइज्जति, लोगे सूइज्जति, अलोगे सूइज्जति, लोगालोगे सूइज्जति । समवाए णं एकादियाणं एगत्थाणं एंगुत्तरिय परिवंडी य दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समगुगाइज्जति । ठाणगसयस्स बारसविहवित्थरस्स सुतणाणस्स जगजीव- ५ हितस्स भगवतो समासेणं समायारे आहिज्जति । तत्थ य णाणाविहप्पगारा जीवाजीवा य वण्णिता वित्थरेणं, अवरे वि य बहुविहा विसेसा नरगं-तिरियमणुय-सुरगणाणं आहारुस्सास-लेसं-आवास-संख-आययप्पमाण-उववाय-चवण-ओगा. हणोहि-वेयण-विहाण-उवओग-जोग-इंदिय-कसीय, विविहा य जीवजोणी, विक्खंभुस्सेहपरिरयप्पमाणं विधिविसेसा य मंदरादीणं महीधराणं, कुलगरतित्थगरगण- १० धराणं समत्तभरहाहिवाण चक्कीण चेव चक्कहर-हलहराण य, वासाण य "निग्गमा य, समाए एते अण्णे य एवौदि एत्थ वित्थरेणं अत्था समाहिज्जति । समवायस्स णं परित्ता वायणा जाव से णं अंगठ्ठताए चउत्थे अंगे, एगे अज्झयणे, एगे सुयक्खंधे, एगे उद्देसणकाले, एगे समुद्देसणकाले, एगे चोयाले पदसतसहस्से पदग्गेणं पण्णत्ते । संखेजाणि अक्खराणि जाँव से तं समवाए। १५ नास्ति मु०॥ १८. पय नास्ति मु० अटी. विना। "बावत्तर पदसहस्साई ति"-अटी.॥ १९. पं. इति संक्षिप्तः सर्वत्र पाठः ॥ २०. अक्खरा अणंता पजवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आविजंति पण्णविनंति परूविजंति निदंसिर्जति उवदंलिजंति से एवं भाया एवं णाया एवं विण्णाया एवं चरण मु०॥ १. समाये अटी० । “अथ कोऽसौ समवायः ? सूत्रे तु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तम्"-अटी० ॥ २. समाए णं हे १ ला २॥ ३. प्रतिषु पाठा:--ससमया सूतिजति २ समवाए णं खं० जे० हे १ ला २। समया सूतिजति ३ समवाए णं ला १। ससमया सूहजति परसमया सूहजति [ससमयपरसमया सूरजति मु.] जाव लोगालोगा(गो हे २) सूइजति मु० हे २॥ ४. “एगुत्तरिय त्ति..."एकोत्तरिका, इह च प्राकृतत्वाद् इस्वत्वम्" -अटी० ॥ ५. °वुड्ढी मु० अटी० ॥ ६. स्स य खं० हे १ ला २। “ठाणगसयस्स त्ति स्थानकशतस्य एकादीनां शतान्तानां संख्यास्थानानां [च-खं० जे०] तद्विशेषितात्मादिपदार्थानामित्यर्थः”–अटी० ॥ ७, समोयारे मु० ॥ ८. °तिरिमणु खं० हे १ ला २॥ ९. °लेसा म०॥ १०. आयप्पमा जे.॥११. °चवणउग्गाहणोवहिवेयण मु०॥ १२. "कषायशब्दात् प्रथमाबहवचनलोपो द्रष्टव्यः"-अटी.॥ १३, निगमा मु०। निग्गमा स समाए खं। “निर्गमाः पूर्वेभ्य उत्तरेषाम् आधिक्यानि"-अटी०॥ १४. °मादित्थ वित्थरेणं जे०॥ १५. “समाश्रीयन्ते......"बुद्धयाऽङ्गीक्रियन्ते इत्यर्थः, अथवा समस्यन्ते कुप्ररूपणाभ्यः सम्यक् प्ररूपणायां क्षिप्यन्ते"-अटी०॥ १६. चडयाले पदसहस्से मु०॥ १७. जाव चरणकरणरूवणया आधविजंति से त्तं मु०॥ १८. समाए खं० जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy